पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
458
श्रीसरस्वतीविलासे

इति । एतच्च व्याख्यातृभिर्मेधातिथि असहाययज्ञपति प्रभूतिभिर्विज्ञानेश्वरप्रभृतिभिश्च व्याख्यातं । अन्वयवदन्वययुक्तं द्रव्यरक्षणराजाध्यक्षादिसमक्षं । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसं । अन्यथा क्रियमाणं चौर्यपदाभिलष्यं स्तेयमित्येतावदेव लक्षणं । बलावष्टम्भेन राजाद्यसमक्षमपि साहसमेवेत्युक्तं प्राक् वक्ष्यते च । अतश्च मेधातिथ्यादिव्याख्यानं स्वमतिकल्पितमिति मन्तव्यं । अत एवाह बृहस्पतिः--

साम्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम् ।

इति । साहसं स्तेयं साहसलक्षणस्तेयमिति चन्द्रिकाकारः ।

अत्र व्यासः--

ज्ञात्वा तु घातकं सम्यक्ससहायं सबान्धवम् ।
हन्याच्चित्रवधोपायैरुद्वेजनकरैर्नृपः ॥

इति । स्मृत्यन्तरेऽपि--

बन्दीग्रहांस्तथा राजकुञ्जराणां च हारिणः ।
प्रसह्य घातिनश्चैव शूलानारोपयेन्नरान् ॥

इति । बृहस्पतिरपि--

प्रकाशवधकार्येषु तथा चोपांशुघातकान् ।
ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्या विविधैर्वधैः ॥

इति । अत्र विविधैर्वधैरुद्वेजनकरैरित्यनेन उद्वेजनकरणं विविधोपायानां विकल्पः । उपांशुघातज्ञानप्रकारमाह स एव--

घातः संदृश्यते यत्र घातकस्तु न दृश्यते ।
पूर्वमेवानुमानेन ज्ञातव्यस्स महीभृता ॥
विज्ञेयस्साधुसंसर्गैः चिह्नैरोष्ठेन वा पुनः ।
एषोऽपि घातकानां तु तस्कराणां भवेदिति ॥