पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
454
श्रीसरस्वतीविलासे

प्रथमस्य दशापर इति क्षुद्रद्रव्येषु दशापरमूल्येषु तन्मूल्यद्विगुणाष्टगुणषोडशगुणद्वात्रिंशद्गुणचतुष्पष्टिगुणपर्यन्तो दण्डः । क्षुद्रद्रव्ये शूद्रवैश्यक्षत्रिय ब्राह्मण तपस्विषु माषमूल्येन व्यवस्थानियमः । एवं शतापर इत्यत्राप्यूह्यम् । सहस्रमूल्ये तदङ्गच्छेदादि योज्यमिति ।

 अत्र शतादिसंख्यासंख्येयस्य साशीतिपणसाहस्र इत्यादिवद्विशेषानुपादानात्क्रियापेक्षया मृन्मयभाण्डादिषु तावत्संख्यकरणमूल्यकल्पनाया अनुचितत्वात् पणाष्टमो भागो माष एव काकणिका वा कल्प्यते । अष्टमाषपरिमितः पण एवास्मिन् व्यवहारकाण्डे स्वीकरणीय इति दिव्यमातृकायामुक्तं अत एवावधार्यम् ।

अत्र विशेषमाह याज्ञवल्क्यः--

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्तास्समस्ता वा ह्यपराधवशादिह ॥

इति । अस्यार्थः-- धिग्दण्डो धिगिति मनसा कुत्सनं । वाग्दण्डस्तु परुषवचनात्मकः । धनदण्डः प्रसिद्धः । वधदण्डः शरीरप्राणवियोजनपर्यन्तश्च एते चतुर्विधा दण्डाः व्यस्ताः एकैकशः समस्ताः द्वित्रिचतुरा वा अपराधानुसारेण योज्याः । तद्योजनक्रममाह मनुः--

धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥

इति । एवं प्रतिव्यक्ति दण्डविधानं विधातुमशक्यमिति सामान्यतस्तदुपायमाह याज्ञवल्क्यः--

ज्ञात्वाऽपराधं देशं च कालं बलमथापि च ।