पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
373
व्यवहारकाण्डः

अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत....................................॥

इति कात्यायनस्मृतेः । तथा च विष्णुः--

 यद्येकः प्रमीतः द्वौ वा प्रमीतौ एको वा स्थितो द्वौ वा स्थितौ तत्पुत्रा विषमसमाः तत्रापि पितृतो भागकल्पनेति । अत्रापि नष्टानामपि पुत्राः पित्र्यानेवांशान् लभन्त इति वाचनिकी व्यवस्थेति विज्ञानेशः । अपरार्कर्भारुच्यादयस्वु प्रमीतपितृकाणां पितृद्वारागतद्रव्यदायस्य यथेष्टविनियोगार्हस्वत्वसंभवात् पितृस्वत्वस्यैव विभाग इति पितृतो भागकल्पनेति न्यायसिद्धार्थानुवादः । अत एवाह कात्यायनः--

स एवांशस्तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ।

इत्याहुः । अत्र विशेषमाह याज्ञवल्क्यः--

भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥

भू:-- शालिक्षेत्रादिका । निबन्धः-- नैगमादि-- पण्यस्थले एकैकस्मिन्पण्ये प्रतिदिनं प्रतिमासं वा इयत्पण्यमेतस्य जीवनार्थं दातव्यमिति राजामात्यप्रधानपुरुषाधिकृतो निबन्ध इत्युच्यते । द्रव्यं-- सुवर्णरजतादि स्पष्टं । यत्तु पितामहेन प्रतिग्रहक्रयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं सदृशं समानं । हि यस्माल्लोकप्रसिद्धत्वादित्यर्थः । अतः पितुरिच्छयैव न विभागः । नापि पितृभागद्वयं । अतश्च--

विभागं चेत् पिता कुर्यादिच्छया विभजेत्सुतान् ।

इत्येतत्स्वार्जितविषयमित्यवगन्तव्यम् । तथैव--

द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता ।