पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
334
श्रीसरस्वतीविलासे

भूभाग इति परिकल्पितं प्रमाणं । साक्ष्यभावेऽपि स एवाह--

साक्ष्यभावेऽपि चत्वारो ग्रामास्सीमान्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ॥

यदि सीमान्तग्रामा दुष्टाः तदा तत्प्रान्तग्रामैः निर्णयः कार्यः । यदि तेऽपि दुष्टाः ते सर्वे त्याज्याः अन्ये ग्राह्या इत्याह स एव--

त्यक्त्वा दुष्टांस्तु सामन्तात् अन्यान्मौल्यादिभिस्सह ।
संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः ॥

इति । अन्यशब्दार्थमाह नारदः--

नगरग्रामगणिनो ये च वृद्धोद्यता नरः ।

अत्र मौलानां स्वरूपमाह कात्यायनः--

ये तत्र पूर्वसामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्ततो मौला ऋषिभिस्संप्रकीर्तिताः ॥
निष्पाद्यमानं यैर्दृष्टं तत्कार्यस्य गुणान्वितैः ।
वृद्धा वा यदि वाऽवृद्धास्ते वृद्धाः परिकीर्तिताः ॥
उपश्रवणसंभोग कार्याख्यानोपचिह्निताः ।
उद्धरन्ति ततो यस्मादुद्यतास्ते ततस्स्मृताः ॥

इति । साक्षिप्रभृत्युद्धृतपर्यन्तानामभावे मनुः--

सामन्तानामभावे तु मौलानां सीमसाक्षिणाम् ।
इमान(ष्यु)प्यनुपयुञ्जीत पुरुषान्वनगोचरान् ॥

इमानिति वक्ष्यमाणान्-- तानेव दर्शयति--

व्याधान् शाकुनिकान् गोपान् कैवर्तान् मूलहीनकान् ।
व्याळग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥

इमाननुयुंजीतेत्यन्वयः । अन्यान् काष्ठतृणादिविविधवाहादीन् ।