पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
310
श्रीसरस्वतीविलासे

विक्रेता सोदयं तत्पण्यं क्रेतारमेव प्रापयेत् । अत एव विष्णुः--

अर्धवशादधिकं चेत्क्रेतारं प्रत्यर्पणकाले प्रापयेत् ।

इति । यत्तु याज्ञवल्क्येनोक्तं--

गृहीतमूल्यं यत्पण्यं क्रीतं नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥

इति । तच्च क्रयकाले प्रत्यर्पणकाले साम्यविषयम् । अर्धस्य ह्रासवृद्धिग्रहणाभावात् । सोदयस्य दाप्य इति वृथा, न न्यायतः प्राप्तं । अर्धसाम्ये तु पण्योपचयरूपोदयासम्भवात् । अतश्च--

निक्षेपं वृद्धिशेषं च क्रयविक्रयमेव च ।
याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥

इति अकृतवृद्धिप्रकरणोक्तपरिमाणा वृद्धिः कल्प्यते । तत्सहितं पण्यं दाप्य इति । अत्र नारदः--

स्थायिनामेष नियमो दिग्लाभं दिग्विचारिणाम् ।

ग्रामपट्टणादौ स्थित्वैव ये पण्यविक्रयक्रयरूपादिव्यवहारान् कुर्वन्ति ते स्थायिनः । तदितरे सांयात्रिकादयो दिग्विचारिणः । स्थायिनामेष नियमः इति इति 'स्थावरसंक्षयं दाप्य' इत्यादि । दिग्विचारिणां तु यत्पण्यं यस्मिन् दिगन्तरे विक्रेतुं क्रीतं तत्पण्यं तस्मिन् दिगन्तरे विक्रीणानस्य यो लाभः तेन सहितं देयमिति दिग्लाभशब्दार्थः कात्यायनस्तु--

क्रीत्वा प्राप्तं न गृह्णीयाद्यो न दद्याददूषितं ।
स मूल्याद्दशमं भागं दत्वा स्वद्रव्यमाप्नुयात् ॥
अप्राप्तेऽर्थे क्रियाकाले कृते नैव प्रदापयेत् ।
एवं धर्मो दशाहं तु परतोऽनुशयो न तु ॥