पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
291
व्यवहारकाण्डः

एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥
सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः ।
जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥
कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च ।
अशुभं दासकर्मोक्तं शुभं कर्म कृतं स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्याऽवस्करशोधनम् ॥
गुह्याङ्गस्पर्शनोच्छिष्टं विण्मूत्रग्रहणोज्झनम् ॥
इष्टतस्स्वामिनां स्वाङ्गैरुपस्थानमथान्ततः ।

इष्टतः-- स्वामिन इच्छातः इति । स्वाङ्गैः-- स्वहस्तादिभिः । अन्ततः अन्तिमस्य विण्मूत्रोज्झनस्य उपस्थानं घर्षणम्--

अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ।

अतः शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पविद्यार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वतामधिष्ठाता अधिकर्मकृत् इति ज्ञेयम् । शेषं सुगमम् । भृतकश्चापि त्रिविधः--

उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ॥
अधमा भारवाही स्यादित्येवं त्रिविधो भृतः ॥

गृहजातादयस्तु--

गृहजातस्तथा क्रीतो लब्धो दायादुपागतः ।
अनाकालभृतस्तद्द्वदाहितस्स्वामिना च यः ॥
मोक्षितो महतश्चर्णाद्युद्धप्राप्तःपणे जितः ।
तवाहमित्युपगतःप्रब्रज्यावसितः कृतः ॥
भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः ।
विक्रेता चात्मनश्शास्त्रे दासाः पञ्चदश स्मृताः ॥

गृहे दास्यां जातो गृहजातः । क्रीतः-- मूल्येन स्वाम्यन्तरात् लब्धः