पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
238
श्रीसरस्वतीविलासे

स एव--

 यस्तु सर्वस्वमादिश्य प्राक्पश्चान्नामचिह्नितम् ।
 आदद्यात्तत्कथं तु स्याच्चिह्नितं बलवत्तरम् ॥

अत एवाह याज्ञवल्क्यः--

 आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।

इति । आध्यादिषु त्रिषु पूर्वमेव कार्यं बलवत् । अन्यथा एकमेव क्षेत्रं एकस्याधिं कृत्वा पुनरन्यस्याप्याधौ यत्किमपि गृह्णाति । अत्र पूर्वस्यैव तद्भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च । नन्वाहितस्य तदानीमस्वत्वात्पुनराधानं न संभवति । एवं दत्तस्य च क्रीतस्य च दानक्रयौ नोपपद्येते; तस्मादिदं वचनमनर्थकमिति चेदुच्यते-- अस्वामित्वे लोभात्कश्चिन्मोहाद्वा पुनराधानादिकं करोति तत्र पूर्वकं बलवदिति न्यायमूलमेवेदं वचनमित्यचोद्यमिति विज्ञानेशः । यद्यप्याधिकरणेन न स्वामिभावो निवर्तते, तथाऽपि प्रतिबध्यते । ततश्च प्रतिबद्धस्वामिभावेन कृत आधिविक्रय:परेण कृत इवासिद्धत्वाद्दुर्बलो बाध्यत एव । एवं दानक्रयौ । अनेनाभिप्रायेण वसिष्ठोऽपि--

 यःपूर्वतरमाधाय विक्रीणीते तु तं पुनः ।
 किमेतयोर्बलीयस्स्यात्प्राक्तनं बलवत्तरम् ॥

अतश्चाधौ प्ररिक्रीत इत्यत्र आधावित्यत्र विषयसप्तमी । आधिप्रतिग्रहक्रययोश्च बलवत्ताविचारणे पूर्वस्याबलवत्त्वमिति केषांचिन्मतम् । आधिप्रतिग्रहक्रयाणां यौगपद्येऽप्याह स एव--

 कृतं यत्रैकदिवसे दानमाधानविक्रयम् ।
 त्रयाणामिति सन्देहे कथं तत्र विचिन्तयेत् ॥