पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
191
व्यवहारकाण्डः

व्यवहाराभियुक्तोऽयं मानुषश्शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥

इति । अनन्तरं तु शोध्यस्तुलामामन्त्रयेत् । यथाऽऽह याज्ञवल्क्यः--

तुलाधारणविद्वद्भिः आवियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वाऽवतारितः ॥

तुलाभिमन्त्रणम्

त्वं तुले सत्यधामाऽसि पुरा देवैर्विनिर्मिता ॥
तत्सत्यं वद कल्याणि संशयान्मां विमोचय ।
यद्यस्मि पापकर्माऽहं ततो मां त्वमधो नय ।
शुद्धश्चेद्गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥

अत्र नारदः--

शिक्यद्वयं समासज्य धटकर्कटयोर्दृढम् ।
एकत्र शिक्ये पुरुषं अन्यत्र तृलयेच्छिलाम् ॥

धटकर्कटयोः-- कर्कटशृङ्गोपमयोः लोहवलययोरुभयोः कोटिलग्नयोः ।

धारयेदुत्तरे पार्श्वे पुरुषं दीक्षणे शिलाम् ।

शिरोऽवस्थितपत्रकं धटं पुनरारोप्य विनाडीपञ्चकं यावत्तथैवावस्थापयेत् ॥

विनाड्यादिलक्षणम्

विनाड्यः पञ्च विज्ञेयाः परीक्ष्याः कालकोविदैः ।

इति । दशगुर्वक्षरोच्चारणकालः प्राणः, षट्प्राणा विनाडिः, उक्तं च ज्योतिश्शास्त्रे--

दश गुर्वक्षराः प्राणाः षट्प्राणा स्याद्विनाडिका ।
तासां षष्ट्या च घटिका तत्षष्ट्या अहरुच्यते ॥

इति । अनेन ज्योतिश्शास्त्रपरिचयवानेकश्च तुलाकोविदेषु कार्यः ।