पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
श्रीसरस्वतीविलासे

जानतोऽकथयितुः कूटसाक्षिदण्डः

"न ददाति हि यस्साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैः तुल्यो दण्डेन चैव हि" ॥

 यो विप्रतिपद्यमानमर्थं जानन्नपि दौराम्यात् साक्ष्यं नाङ्गीकरोति "नाहमत्र साक्षी" इति असौ कूटसाक्षिवद्दण्ड्यः तद्वत्पापीति चार्थः । बृहस्पतिस्तु विशेषमाह--

"आहूतो यस्तु नागच्छेत् साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यस्स्यात् त्रिपक्षात्परतस्तु सः" ॥

तथा च मनुः--

"त्रिपक्षादब्रुवन्साक्ष्यं ऋणादिषु नरो यदि ।
तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः" ॥

अगदः-- स्वस्थः । दशबन्धशब्देन दशमोंऽश उच्यते । स तु दण्डो राजग्राह्यः । यत्तु--

"न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत्काले धर्मव्यावृत्तिलक्षणः" ॥

इति तत् स्पष्टसाक्षिविषयम् । अत आह कात्यायनः--

"सम्यक्क्रियापरिज्ञाने ज्ञेयः कालस्तु साक्षिणाम् ।
सन्दिग्धं पत्रसाक्ष्यं तु स्पष्टं सद्यो विवादयेत्" ॥

इति । याज्ञवल्क्यस्तु कूटसाक्षिणो विशेषमाह--

कूटसाक्षिदण्डः.

"पृथक् पृथक् दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादद्विगुणं दण्डं विवास्यो ब्राह्मणस्स्मृतः" ॥