पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
123
व्यवहारकाण्डः

लेख्यसाक्ष्योः मध्ये लेख्यस्य प्राबल्यम्.

लेख्यप्राबल्यमाह संवर्तः--

"लेख्यस्योपरि यत्साक्ष्यं कूटं तदभिधीयते ।
अधर्मस्य हि तद्द्वारं ततो राजा निवर्तयेत्" ॥

बृहस्पतिरपि--

"वाचकैर्यत्र सामर्थ्यमक्षराणां विहन्यते ।
क्रियाणां सर्वनाशस्स्यादनवस्था च जायते" ॥

क्रियाणां लेख्यक्रियाणाम् । कात्यायनोऽपि--

"न दिव्यैस्साक्षिभिर्वाऽपि हीयते लिखितं क्वचित् ।
लेख्यधर्मस्सदा [१]श्रेष्ठो ह्यतो नान्येन हीयते" ॥

लेख्येन तु हीयत इत्याह स एव--

"तद्युक्तः प्रतिलेख्येन तद्विशिष्टेन वा सदा ।
लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित्" ॥

अन्येन साक्ष्यादिनेत्यर्थः । अत्र विशेषमाह व्यासः--

"अदृष्टं श्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥"

अत्र न सिध्यतीत्येतत् पुरस्तात् "पश्यतोऽब्रुवतो भूमेः" इत्यादिवचनव्याख्यानावसरे निवेदयिष्यामः ।

भुक्तेरपि निर्णायकत्वम्.

भुक्तेरपि निर्णायकत्वमाह नारदः--

"कृत्वोत्तरं क्रियावादे लेख्यं साधनमुद्दिशेत् ।
सामन्तलक्षणोपेता भुक्तिर्वा चिरकालिकी" ॥



  1. श्रेष्ठस्तेन.