पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/4

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमूलावनि पालमौि लिमणिना $ R श्रीरिव स्वतियेतिरिवादितः समुदितश्चित्रचतारः स्वयं ं मार्ताण्डाग्रसरो विराजति महाराजः स रामामिधः ) | ' भास्वद्वर्णमणिः प्रवालमृदुला श्रुत्याद्यलङ्कारिणी s श्रीमद्वधिवसुन्धरानवयशोराशिप्रकाशामिका । में उत्फुछ सुकृतिप्रसाधनधृतामोदीनदड़ण्डिमा 撒 श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् S. के साम्बशिवशास्त्री, 4.