पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/230

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ सरस्वतीकण्ठभरणं [अध्या०.४. कुरुशब्दस्य कच्छादिषु पाठादणा बाधो मा भूदिति । मनुष्यतत्स्थयोंस्तु परत्वान्नित्ये चुञ्ज्ञं भवति ॥ वृजिमद्राभ्यां कन् ॥ ६८ ॥ 1 अभ्यां शेषेऽर्थे क(न्)प्रत्ययो भवति । जनपदवुञोऽपवादः । वृजिषु भव, वृजिक' । मद्रकः ॥ कोपधादणू ॥ ६९ ॥ ककारोपधाद् देशवाचिन शपेऽर्थ अण्प्रत्ययो भवतेि । जनपदबुजेsपवादः । नषिकेषु भव आर्पिकः । माहिपकः । इक्ष्वाकुप्पु भव ऐक्ष्वाकव । त्रिशङ्कपु भवखैशङ्कवः । 'ओर्देशात् इति ठान्ने प्राजितीयाणपवादे जनपदवहुत्वलक्षणेन बुमा बाधिते पुनरणग्रहणा(द ? दु)वर्णादि कोपधादणेव भवति ॥ कच्छकुरुसिन्धुसिन्ध्वन्तगन्धारिकुलू(हैं? क)क- म्बोजकश्मीरमधुमइणुरङ्कुहीपानूपानुषण्डबिजावकाजवाहसाल्वेभ्यश्च ॥ ७० ॥ कच्छादिभ्यो देशवाचिभ्यः शेपेऽर्थ अण्प्रत्ययो भवति। बुन्मादेरपवादः । कच्छे भवः काच्छः_! कुरुषु भवः कौरवः ! सैन्धवः । साक्तुसैन्धवः । ‘हृद्भगसिन्धोः पूर्वपदस्य च' इत्युभयपदवृद्धिः । गान्धारः । कौलूक्ताः ॥ काम्बोजः ॥ काश्मीरः । माधुमतः । वार्णवः । राङ्कवः । द्वैपः । आनूप । आनुपण्डः। पैजावक । आजवाहः। साल्वः । कच्छशब्दस्याघहुत्वविपयत्वात विजावकशब्दस्य कोपघत्वान् आणि सिद्धे मनुष्यतत्स्ययोखुञथैमुत्तराथैश्च पाठः ॥ मनुष्यतत्स्थयोर्बु ॥ ७१ ॥ कच्छादियो देशवाचियो मनुष्ये मनुष्यखे चापेपे शेरेऽपें झुझयूयो भवति । कान्छको मसुप्यः 1कच्छकम(नुप्यसहि?स्य हस्)ितम् । कौरवको मनुष्यः । कौरवफमस्य हासितम्। एवं सैन्धवकः राङ्कयक इतेि । بی RT2;