पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/227

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዊgሞ .ቑ.} हृदवहारिण्यास्पया इत्या समेतमू! R R A L EgggDS YDBLY D DBBBBDDDD YYS न्दपुरक। वाहकप्रामेम्योऽपि ठनिठी परत्वादनेन चाचेते 1 पातालservit t vièvrar: | frisrv i (ri)inservi: ti ईद्रोपधेभ्वः प्राचाम् ॥ ५ ॥ कारान्तेभ्यो रेक्षम्य व प्राचांदेशवादिभ्यश्छविषये शेवेऽमें युद्ध DD DDD SDLBBtBYS DBDS SS DD SS DD म् ि। दत्तयः) { जनपदेभ्यस्तदवधिभ्यश्च ॥ ५५ ॥ औपुष्क • श्यामायनक । क्षेगेव सिरे शबकापनार्थवचन। खाभेिसारगर्तक । गरीन्तठक्षर्ण छे थाधिला ज्वनपदाक्षेईभेष भवति । कृडेम्योऽपि बहुवचनविषयेभ्यः ॥ ५६ ॥ जनपदेम्यो जनपदावधिभ्यश्ध घहुवचनविपयेभ्यो वृद्धेभ्योऽवृद्धेभ्यश्च वुन्प्रत्ययो भवति । छाणोरपवादः । ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ (अवृद्धाज्जनपदात् तावत्--षाङ्गकः वाङ्गकः ॥pथवृद्धाञ्जनपदावधेः--- अजमीढकः अञ्जकन्दुकः । इहापि तदवधिमहृणं धाघकघाधनार्षमनुवतैते । तेन बैगर्तकः। भर्तीच्छी न भवति। विपयग्रहणमनन्यन (घाधना ! भावा)र्थन्। जनफ्रैकरेशबहुले मा सूत् । वर्तनीषु भयः वार्तन । अत्र देशभेदविपक्षानिनग्धने बहुस्वसनियतमित्यणेव भवति । 'सुसर्वाधीदिभ्यो जदपरस्व' इतेि तद्दन्तविधिना सुपाश्चालकः । सर्वपाञ्चालः । (अर्धपाञ्चालकः । पूईंपाबालक; )अपरपाञ्चालकः । 'सुसर्वर्धम्यो जनपद्स्याम, द्राणां दिशा' ल्युत्तरपदः ॥ कच्छाभिवक्त्रवतन्तेभ्यः ॥ ५७ ॥ रू-अवन्तेभ्यो देसुवत्रिभ्रो वृद्धेभ्यःआवृद्ध्यश्व शेपेयें चुन्यात्से भवतेि ! अणोरपवादः । भास्कच्छकः । पैप्पलीकच्छकः । ་་་་་་་་་་་་