पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

g सरस्वतीकण्ठाभरणं [अध्याe ४४ه؟ ' ' अञादीनामस्त्रियां घहुषु ॥ १८० ॥ क्षत्रेियजनपदेभ्यस्तुल्यनामभ्यो राजनि चापत्ये खीवार्जिते समुत्पन्नानामञादीनां बहुषु लुग् भवति । अञ्- पञ्चालस्यापत्यानि राजानो वा पञ्चालाः । इक्ष्वाकवः ॥ ञ्यः - अम्बष्ठाः } अश्मकाः ! सौवीराः l अ(न्?एग्)---अङ्गाः । वङ्गाः । कलिङ्काः॥ मगधाः। ण्यः-कुरषः । निषधाः । ङयणु-पाण्डवः । इङ्-उदुम्बराः । तिलखलाः ! क्षत्रिंयञ्जनपदेभ्यस्तुल्यनामभ्य इति किम् । औपगवाः । पाश्चाला वा ब्राह्मणा अपत्यानेि । बहुष्विति किम् । कालिङ्गः । राजनि चापत्य इत्येव । पश्चालानां भृत्याः पाश्वल: [] यञञोरपुनर्भूपरस्त्रीपुत्रदुहितृननान्दृभ्यः ॥ १८१ ॥ क्षत्रियजनपदेभ्य इति निवृत्तम् । अस्त्रियां बहुष्विति वर्तते ! यञव्ोः प्रत्यययेोरस्त्रियामपत्ये समुत्पन्नयोर्बहुपु छं भवति ! पुनर्भूभृतिभ्यो विहितस्य लुङ् न भवति । गर्गादिभ्ये यज्ञ । गर्गः । वत्साः ! भिदादिभ्योऽछ् । विदाः । उर्वीः । बहुन्वित्येव । गाग्र्यः । वैदः । अस्त्रियामित्येव । गाग्र्यः ख्रियः । अपये इत्येव । द्वीपादनुसमुद्र य5न । द्वौप्याः । उत्सादिभ्येोsझ । औत्साः छात्रा } अपुनम्र्वदिभ्य इति किए । पौनभैवाः । पारशवाः । पौत्राः । दौहित्राः । गानान्द्राः ॥ i एकद्वयोः पट्टीतत्पुरुपे वा॥१८२ || | | यः यञञोरपल्ययोरेकत्वे द्वित्वे च वर्तमानयोः षष्ठीतत्पुरुपे च लुग् भवधि । गाग्र्यस्य गाग्र्यमेवों कुले गाग्र्यकुल गर्गकुलें वा । एवं मैदस्य वैदयोवी कुल पैदकुल (विदकुल) वा । यभओरित्येव । अङ्गकुलम् ! एकद्वयोरिति किम् । गर्गाणां कुले गर्गकुलम् । तत्पुरुप इति किम् । गाग्र्यस्य सभीपमुपगाग्र्यम् । पट्टीति किपू। परमगाग्र्यः । कौण्डिन्यस्य कुण्डिनश्च ॥ १८३ ।॥ ! । कौडिन्पशब्दस्यापत्यादिप्रत्ययान्तस्य यत्रो पहुस्वस्रियां विईितस्य लए भयति । परिशिष्टस्य प्रकृतेिमागस्य कुणेिदुनजित्य द्वि ! कुढिन्नाः । चकारः स्वरार्थः ।