पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Šuა* सरस्वतीकण्ठाभरर्ण исте 8. तुल्यनामभ्यः क्षत्रियजनपदेभ्यो राजनि च ॥ १७० ॥ क्षत्रियघृत्तिशब्दोऽपि क्षत्रियः l जनपद्दवृत्तिशब्दोऽपि जन* पदः । अभिधानsभिधयेोपचारात् l क्षत्रियवचना जनपदवचनाश्च ये तुल्यनाममूतास्तेभ्यो राजन्यभिधेये चशव्दादपत्ये अश्मल्ययो भवति । इक्ष्वाकूणामपत्यं राजा च ऐक्ष्वाकः । एवं वैदेहः । मागधः । पाश्चालः । अवृद्धादपि बहुवचनविषयादपि प्राप्तस्य बुञोऽपवादः ॥ साल्वेयगान्धरिभ्यां च ॥ १७१ ॥ साल्वेयगान्धारिशब्दाभ्यामपत्ये राजाने चाञ्प्रत्ययो भवति जनपदशब्दावेतैौ क्षत्रियाभिधायिनैौ । गान्धारेरपत्यं गुर्वायत्तं गान्धारीणां वा राजा गान्धारः । एवं साल्वेयः । ‘वृद्धेद्' इति व्य/नि ? ङि) प्रासे पुनरञ्ज् विधीयते । कृद्धेत्केोसलाजादाञ् ञ्यङ् ॥ १७२ । । क्षत्रियजनपदेग्य इत्येव । वृद्धातू प्रातिपदिकादिकारान्तात् कोसलाजादशब्दाच्च राजनि चापत्ये ञ्यङ्प्रत्ययो भवति । अञोऽपवादः । वृद्धात् तावद् अम्घष्ठयः । सौवीर्यः । इकारान्तात् अवन्त्यः । किन्त्यः ! कोसलाजादयोरवृद्धार्थ ग्रहणम् । कैौसल्यः । आजाद्यः। तपरकरण किए। कुमारी नाम जनपदसमानशब्द्दः क्षत्रियः । तस्यापत्यं राजा कौमारः ! अञ्जेव भवति ॥] द्व्यञ्मगधकलिङ्गश्रमसेभ्योऽणु ॥ १७३ ॥ क्षत्रियजनपदवचनेम्पस्तुल्यनामभ्यो यञमगधकाळिङ्गश्रमसश्च व्देभ्यो राजनि चापत्ये अण्प्रत्ययो भवति । (अा ?अ)ञोऽपवादः । अङ्गः । वार्ङ्गः ! सौह्मः । पैौण्डूः ! मागधः । कालिङ्गः ! शैौरभसः ॥] कुरुनादिभ्यो ण्यः ॥ १७४ ॥

क्षत्रियजनपदेभ्यस्तुल्यनामभ्य इत्येव । फुरुशब्दान्नकारादिभ्यश्व राजनि चापत्ये ण्यप्रत्ययो भवति । अञणेोरपवादः। कौरव्यः ! नैषध्यः l!

पाण्डोड्यैष्णू ॥ १७५ ॥