पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ጻጻ रसरस्वतीकण्ठाभरणं [अध्या० ४. भागवित्ततार्णविन्दवाकशापेयेभ्यः सौवीरेषु ठरवा 88 o सौवीरेविति प्रकृतिविशेपणम्। भागर्पित्यादिभ्यः सौवीरविपयेम्य: फुत्सितेऽपत्ये ठक्प्रत्ययो (वा) भवति । भागवित्तिरिञन्तः, तस्यापत्यं भा* गपित्तिको जाल्मः । पक्षे भागवित्तायनः ।। *यञिञ्भ्याम्' इति फक् । तृणबिन्दोरपत्य तार्णविन्दपिः । तस्य,परयं तार्णविन्दविको जाल्मः । पक्षे तार्णबिन्दविः । अकशापः शुभ्रादि. 1 अकशापेयस्तस्यापत्यमाकशापेयिकी जाल्मः । पक्षे अकशापे(यः ? येिः) । सौरभ्यः कुत्सितादन्या भागवित्तायनो माणवकः । पुनष्ठग्ग्रहणं णश्रत्ययनिवृत्त्यर्थम् ॥ यामुन्दायनिसौयामायनिवाप्ययणिभ्यश्छश्च॥१४१॥ यामुन्दायन्यादिभ्यः सौवीरविपयेभ्यः कुत्सितेऽपत्ये छप्रत्ययो भधति । चकारात् ठक् च । यामुन्दायनेरपत्यं यामुन्दायनीयो जाल्मः, यामुन्दायनेिफा । सौयामायनीयो जाल्मः, सौयामायनेफः । वाप्यीयणीयो जाल्मः, वाप्यीयणिकः । सौवीरेभ्यः कुत्सितादन्यत्राणेव । तस्य लुक् । यामुन्दायनेरपत्यं यामुन्दायनिः ॥ । फाण्टाहृतेर्णफिञौ ॥ १४२॥ ', i ; सौवीरेवियेव । कुंसित इति निवृतमू । फाण्टाइतिशब्दात् सौवीर विपयांदपत्ये णफिर्दो प्रत्ययी मदतः । फकोऽपपादः । फाण्टाहुतेरपत्यं फाण्टाहृतः ! फाण्टाहृतायनिः । सौवीरेष्वति किम् । फाण्टाहृतायनः । 'यञिञ्भ्यामि'(ञि? ति) फक् ॥ मिमतात् ॥ १४३ ॥ मितश्ब्दात् स्रैर्बीर्त्रिपय्दपत्ये णफिञौ भवंतः ! फकोऽपवादः । मैमतः मैमतायनिः । सैवोरप्वित्येव । मैमतायनः । नद्यादित्वात् फक् ॥