पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

፻ጻ8 सरस्वतीकण्ठाभरणं [अध्या० ४ ढग लोपश्ध ॥ १२६ ॥ पितृमात्रादे स्वसृशब्दादपत्ये ढक्प्रत्ययो भवति। तत्सनियोगेन चान्त्यस्य लोपः । पैतृष्वसेयः । मातृष्वसेयः । ‘पितृमातृभ्या स्वसुश्च' इति पुत्वमू । क्षत्राज्जातैौ घः ॥ १२७ ॥ क्षत्रशब्दादपत्ये जातैौ घञ्प्रत्ययो भवति । क्षत्रियो भवति जातिश्चेत् । क्षात्रिरन्यः । राज्ञे यत् ॥ १२८ ॥ राजञ्छब्दादपत्ये जातै यत्प्रत्ययो भवति । (जातिवेत्?) राजन्यो भवति क्षत्रियजातिश्चेत् । ये 'चाभावकर्मणोः' इति प्रकृतिभावः । अन्यो राजन' । 'अन्' इति प्रकृतभाव: tl श्धशुरात ॥ १२९ ॥ पृथग्योगात् जातावित न वर्तते । श्वशुरशब्दादपत्ये यत्प्रत्ययो भवति । श्वशुर्यः । मातृस्वस्रादिवत् श्वशुरशब्दः सम्बन्धिवचनो गृह्मते ! तेनेह न भवति-श्वशुरो नाम कश्चित् । तस्यापत्यं श्वशुरिः ।) कुलाङ्कश् च ॥ १३० ॥ कुलशब्दादपत्येऽभिधेये ढक३प्रत्ययो भवति । चकाराद् यच । कुल्यः कौलेयकः ॥ खः संपूर्वीच ॥ १३१ ॥ कुलशब्दातू संपूर्वशब्दाच्चकारातू केक्लाच्चे खभ्रत्ययो भवति । अाठ्यकुलीनः ।। क्षत्रियकुलीनः । कुलीना ॥ दुष्कुलाष्ट्र वा ॥ १३२ ॥ दुकुलशब्दादपये ढक्क्षत्ययो वाभपति। पक्षे रसध । दीप्फुलेयः । উল্কািন্তৰ্গন: | महाकुलादञखञौ ॥ १३३॥