पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 0 . . . स्पिट] गोपीनाथमद्वकृतज्योत्यांव्याख्यासमेतम् । ९७९ प्रमाम्यः सर्वाभ्यो मृडत न्यषरत कृत• मृडत० वाशिव• कृत० मृहत समु. रक्रमित कृत० मृडत निमेष• कृतमृडत • शकृत्कुरुष० कृत. मृडत एत. स्प्रायश्चित्तद्वयं सूत्रान्तरीपम् । एतयमुपलक्षणपरत्वेनाऽऽनेयम् । सपज्ञाध्य. कृत. मृडत एतत्प्रायश्चित्तमकामसंज्ञाननिमित्तम् । अकामसंज्ञपनं स्वतःसिद्धं मरणम् । पलायित्व० कृत: मृडत. निषण्णस्योत्थापने मन्त्रावृत्तिः । संज्ञप्तहोममन्त्रे यत्पशयो मायुमकृषतोरो वा पद्धिरानत इति उहः । शमितार उपे० पाशेभ्यः पशून्प्रमुचत। अरातीयन्तमघरं कृणोमि व द्विष्मस्तस्मिन्प्रतिमुश्चामि पाशानिति । तत्तदेकशूलया तो तां रशनामुपसृज्य तन्त्रेण चात्वाले न्यासस्तासां पूर्णपात्रानयनादिमार्जनान्तं तन्त्रम् । विभवन्ति तश्रमशानीति सूत्रात् । वाक्क आप्यायतामित्याप्यायन प्रतिपश्वावर्तते । भविभवन्त्यावर्तन्ते प्रत्यक्षानीति मूत्रात् । अवशेषनिनयनं तन्त्रम् । विमवन्ति तश्रमजानोति । पशौ तृणान्तर्धानादि उत्कृन्तनान्तमेकैकस्याऽऽवर्तते । ओषधे त्राय- स्वैनामिति मेष्यामूहः । गधादेवतं वपोत्कृन्तनम् । अग्नये स्वा जुष्टामुत्कृन्तामि सर. स्वत्यै त्वा जुष्टामु. सोमाय त्या जुष्टामु • पूष्णे त्वा जुष्टामु• बृहस्पतये त्वा जुष्टाम विश्वेभ्यो देवेभ्यस्वा जुष्टामु ० इन्द्राय वा जुष्टामु • मरुभ्यस्त्वा जुष्टामु० इन्द्राग्निभ्यां स्वा अष्टामु. सवित्रे त्वा जुष्टामु • वरुणाय त्वा जुष्टामु. अच्छिन्न इति वा सर्वे- पाम् । सर्वाण्यप्राणि पाणी कृत्वा सर्वाणि स्थविमन्ति लोहितेनाङ्क्त्वा प्रज्ञातानि निधाय युगपदन्ते निरस्यति । विभवन्ति तत्रमशानीति मूत्रात् । तत्रामाणां पाकार्य विभागेन प्रतितपनं पृथक्पृथक् । उल्मुकहरणस्य पूर्ववदेव तन्त्रम् । तन्त्रमनहरणमि- तिवचनात् । विभागपक्षे सर्वेषामग्नीनाएकीभावं कृत्वा तस्योल्मुकस्याऽऽहरणं तत्रेणैव । अनन्तरप्रदर्शितहेतोः । उर्वन्तरिक्षमन्निहोत्यस्मिन्मन्ने केचिद्वदन्ति तत्खण्डितमेक सवनीयबहिराहरणे । पुनरन्वारम्भणं पूर्ववत् । उपायनं तन्त्रेणैव । विमवन्ति तन्त्रम- शाभीति मूत्रात् । उल्मुकविसननं तश्रेणैव । अनन्तरप्रदर्शितहतोः । वपानिग्रहणमग्र- प्रासनं च । सह प्रतिप्रस्थाता श्रपयति । तत्तर्हिरग्रस्य तस्यास्तस्या वपाया अध- स्तादपासनम् । अभिहोमस्तरेण । एतस्य तम्प्रसाध्यकर्मसु परिगणनात् । प्रादुनेषु तन्त्र स्तोकसंप्रेषः । शृतामिषारणं तन्त्रेण । ये व आत्मानः पशुपु. सोमवृतवन्तो हि भूत्वा देवान्गच्छत सुपिन्दत यजमानाय मामिति । अनूहो वा । उद्वांसनमपि तन्त्रेणैव । दृहत गा० दक्षिणस्यां वेदिभोण्यां तत्ताप्लक्षशाखायां तां तां निदधाति । प्लाशाखाभेदारेदेन निधानं मत्रभेदश्च । वपाश्रपणीप्रवृणमाव- तते । अविभवन्त्यावर्तन्त इति सूत्रात् । याजमानं तश्रम् । इमा इन्दिय ० माभिरिक सामिदेवा. सनेय शृता मपि श्रयन्ताम् । अयं य० अग्निहोता, इति वप वर्मा अत्यभिमर्शः । बुगादानाद्याज्यभागान्त प्रकृतिवत्कृत्वा प्रयानशेषेण यथाक्रम द्विरभि- आत्मन्वन्तः .