पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५५२ सत्यापाठविरचितं श्रौतसूर्व- [समप्रमे . दितानि सौत्यानि कर्माण्युच्यन्ते । तरूपः कर्मसमुदायः समिति द्वितीयसूत्रार्थः । अङ्गेषु श्रुतिः फलश्रुतिः परार्धत्वारकानां प्रधानार्थत्वादळे पु अङ्गविषयिणी या श्रुतिः फलश्रुतिरर्थवाद एवेति कामनिम्याययोरुभयोरपि मते तुल्यमेवेति तृतीयसूत्रार्यः । इदमधिकरणं चतुर्थाध्याये तृतीयपादे वर्तते । साक्षाच्छ्यमाणश्रौनफासत्तादेव रात्रि- सत्र आर्थवादिकफलकल्पनम् । भङ्गेषु फलश्रवणं कमिधातुश्रवणं विनाऽर्थवाद एव । तथाच सूत्रम्-समस्ते कतावर्थ श्रूयमाणं यनमान: कामयते तथा नित्येषु यज्ञालेषु यानि तु कामयतिः श्रावयति पषाऽऽपारस्योधताया नीचेस्तायां पार्थवादा इतरे तथाऽन्येषु यताने पुरीषवती करोति प्रनयवेन पशुभिः पुरोषवन्तं करोति यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्या इषे त्यो खेति शाखामाच्छिनत्तीषमेवोर्न यजमाने दधातीति । जैमिनिरपि चतुर्थीध्याये तृतीय- पाई द्रव्यसंस्कारकर्मसु परार्थ वारफलश्रुतिरर्थवादः स्यादुत्पत्तेश्चातत्प्रधानत्वादिति । भत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयी जुहूर्भवति न पाप५ श्लोकर गृणोतीत्येवमाया। संस्कारे फलश्रुतिर्यदाते चक्षुरेव भ्रातृव्यस्य वृत इत्येवमाचा । कर्मणि फलश्रुतिर्य- प्रयानान्याना इज्यन्ते वर्भेव तद्यज्ञाय कियते वर्मयजमानायेत्येवमाद्या । अत्र कर्म- पद त्वर्थकर्मपरं द्रष्टव्यम् । संस्कारकर्मणः पृथक्संकीर्तनात् । एवं १ कमिधातुर्येषु श्यते तान्येवेच्छाविषयाणि कामयितव्यानि नान्यानीति । द्रव्ये संस्कारेऽर्थकर्मणि च फलश्नतिरर्थवादः स्यात्तेषां परार्थत्वात्क्रत्वर्थत्वादिति पूर्वमूत्रार्थः । उत्पत्तेः, यस्य पर्ण मयी जुहूर्भवतीत्यादितत्तद्वाक्यबोधितपर्णमयत्वादित्याद्युत्पत्तेः । भतत्प्रधानत्वात्तच्छ. मेन पुरुष उच्यते । स एव प्रधानं यत्र सा तत्प्रधाना न तत्प्रधानाऽतत्पधनी सस्या भावस्तत्त्वं तस्मात्पुरुषप्रधानत्वाभावादित्यर्थः । तेनास्फितुप्रधानत्वं सिद्ध भवति । तत्प्रधानत्वं तदर्थत्वं तस्याभावादिति निर्गौलतोऽर्थ इति द्वितीयसूत्रार्थः । स्थानः क्रत्वर्थपुरुषार्थयोनिज्ञासेति सूत्रे प्रथमोपात्तक्रत्वर्षपदसूचिता कतुप्रयुक्तिः पारद्वयेन विचारिता, इदानी चरमोपात्तपुरुषार्थपदसूचिता प्रयुक्तिर्विचार्यत इति पादा. न्तरत्वमानन्तर्य च बोध्यमिति ससोमके कर्मणि त्रिभि षभिराचार्यों व्यवहरति सर्व- कामोऽमिष्टोमः, यस्य भ्रातृव्यः सोभेन यजेत ज्योतिष्टोमे प्रागनीषोमीयादिति । ज्योतिष्टोमे प्रागनीषोमीयादित्यत्र ज्योतिष्टोमशब्दः साधारण एव विरोधाभावात् । मन्ये वानपेये त्रिवृत्पञ्चदशः सप्तदश एकविरशः । एतानि वाव तानि ज्योति वि। यं एतस्य स्तोमा इतिश्रुतिसिद्धस्तोमचतुष्टयसाध्यत्वाभावेन ज्योतिष्टोमवाभावात्कर्ष थार्वेदिकमन्त्राणामिवाऽऽदिकसामवेदीयमन्त्राणामपि प्रागनीषोमीयादुपांशुस्वनियम- प्राप्तिः संभक्तीवि चेन्न। प्रकृतिप्वेतेन वचनेनोपांशुत्वनियमे सिद्धे वाजपेये प्रकृतिवादि। 9 स. म. जैनात ज्यों।