पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्ने- मन्त्रोऽत्र ग्राह्यः । त्रैध संख्याया विधार्थे धा इति सूत्रेण क्रियाप्रकारे वर्तमाने संख्या शब्दाद्धाप्रत्ययः । द्वियोश्च धमुञ् इति धाप्रत्ययस्य धमुनादेश कारस्योपदेशेऽननु. नासिक इदितीत्संज्ञायां हलन्त्यमिति नकारस्येत्संज्ञायां तस्य लोप इतीतोलीपे तद्धिते- ज्वचामादेरित्यादिवृद्धौ त्रैधमिति रूपं भवति । पदं पदपासून् । प्रतिविमज्य प्रतीत्युप- सो विभजनमाभिमुख्येनैव कर्तव्यमित्येतादृशार्थद्योतनाय । विशब्दो विभागरूपार्थ- लाभाय । शीतग्रहणमुष्णव्यावृत्त्यर्थम् । उष्णभस्मन्यग्निसत्तासंभवात्तत्र सोदकपदोपव- पनेऽग्न्युपघातप्रायश्चित्तं प्रसज्येतेति भावः । परस्परापेक्षया सर्वेषु तृतीयत्वम् ।

प्रतिषिद्धमेकेषामाहवनीये ।

शाखान्तरी योऽयं प्रतिषेधः । अस्मिन्पक्षे द्विधैव विभागः ।

तृतीयं पत्नियै प्रयच्छति तत्सा गृहेषु निधत्ते ।

तत्ततीय पदं सा पत्नी गृहेषु शालासु । बहुवचनं प्राग्वंशशाला पत्नीशाला बाह्य- शालेत्येतत्रितयान्यतमशालामध्ये निधानं कर्तव्यं नतु पत्नीशालायामेव निधानमिति नियम इति प्रदर्शयितुम् । शब्दस्वाभाव्यादेव वा बहुवचनम् । दृष्टं चैतत्-अनक्या अतृष्या गृहा माऽस्मद्विभीतनेतिमन्त्रे । अस्मिन्पक्षे पत्नीशालायामेव निधानं तस्या एव पत्नीसंबन्धित्वेन मुख्यत्वात् । तृतीयं पत्नियै प्रयच्छतीत्येतदनन्तरं तस्याः सका- शात्पुमरादाय तोते राय इति यजमानः पुनः पत्नियै प्रयच्छति तव ते राय इति वा। अस्मिन्प्रदाने वैकल्पिकः सौत्रोऽयं मन्त्रः । वक्ष्यति च याजमानसूत्रे प्रत्तं पदं तोते राय इति पत्नियै प्रयच्छति तव ते राय इति वेति । नचैतत्पूर्वप्रदानस्यैव शेष इति वाच्यम् । उमयत्रोपादानस्य व्यर्थत्वापत्तेः । प्रत्तं पदमध्वर्युणा पत्निया इत्येव । प्रत्त- मित्यत्रापिशब्दोऽध्याहार्यः । पस्निया इत्यनन्तरं पुनःशब्दश्च । अनयैव रीत्या सूत्र- संगतिर्भवति नान्यथेति द्रष्टव्यम् । अत्र प्रदर्शनं प्रयोगसंगत्या । प्राब्णि सप्तमपाते पदपरिलेखनादि पत्नीकर्तृकप्रतीक्षणान्तं पद उदपात्रनिनयनादि गृहे पदनिधानान्तं च पदसंबन्धित्वाल्लुप्यते । पदायतने सहिरण्यपाणिप्रक्षालनं तु दृष्टार्थत्वाद्भवत्येव । सं देषि देव्योवेश्या पश्यस्वेति सोमक्रयण्या पत्नी संख्यापयतीत्येतस्यापि पदसंबन्धि- त्वामावाद्भवत्येवानुष्ठानम् । लोपनिमित्तं सर्वप्रायश्चित्तहोमोऽनाज्ञातन विष्णुस्मरणं १ । बहुपत्नीकत्वे मुख्याया एव प्रदानं पदसंस्कारत्वात् । इत उत्तरं न पत्न्याः साहित्यम् । प्रयोजनाभावात् । अत एवं बौधायनो नयन्ति पत्नीमित्याह ।

सूर्यस्य चक्षुरारुहमित्यत्राऽऽदित्योपस्थानमेके समामनन्ति ।

पूर्वत्रोक्तमादित्योपस्थानं यत्तत्तत्र न कर्तव्यं किंवत्रास्मिन्काले कर्तव्यमित्येक आचार्या वदन्तीत्यर्थः । सूर्यस्य चक्षुरारुहमितिवचनमुत्तरोपस्थानस्यात्र क्रियाया व्यावृत्त्यर्वम् ।