पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। . T एम०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९७

तं वाग्यतमदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्तेति त्रिरुपाꣳश्वावेदयति त्रिरुच्चैः ।

तं वाग्यतमित्यनेन केशिनीदीक्षाजपादि वाग्यमनान्तं संभारयजु)मानन्तरं कर्तव्य. मिति गम्यते । वाग्यतमित्येतावव क्रमे लब्वे तच्छब्देन परामर्शो नियमार्थः । तथाच वाग्यमनं तस्यैव नतु पन्या अपीति पाग्यमनाभावादेवाऽऽवेदनामावः । पत्न्यावेदनं सूत्रान्तरेष्वपि नैव दृश्यते । केशिनी दीक्षाजपमुष्टिकरणाङ्गुल्युत्सर्गा अपि पत्न्या न भवन्ति । वाग्यमनस्य केशिनीदीक्षानपादीनां च परस्परसंबन्धेनैकस्य निवृत्तावपरनि- वृत्तेरसिद्धत्वात् । परस्परसंबन्धित्वं तु तामिर्यथासुखं चरति वाचं च यच्छत्तीतिपक्ष्य- माणयाजमानसूत्रस्थचकारालिङ्गात् । वाग्यतमित्यस्याऽऽवेदयतीत्यत्रान्वयः । आवेदन कथनम् । त्रिरूपांश्चावेदयतीत्यत्र देवेभ्य इति शेषः । त्रिरुचैरित्यत्राऽऽवेदयतीत्यनुष. ज्यते । अत्र देवेभ्यो मनुष्येभ्यश्चेति शेषः । तथाच श्रुतिः--अदीक्षिष्टायं ब्राह्मण इति त्रिरुपाश्वाह देवेम्य एवैनं प्राह त्रिस्वरुभयेभ्य एवैनं देवमनुष्यभ्यः प्राहेति । देवमनुष्येभ्य इत्यत्र देवाश्च मनुष्याश्चेति द्वंद्व उभयेभ्य इत्युक्तेः । उपांशुलक्षणं प्रातिशाख्ये-करणवदशब्दममनःप्रयोग उपांश्चिति । द्विपितुरायन्यायेन वंशद्वयकी- तनम् । तथा मात्रादिसपत्नीनामित्येके ।

असाविति नाम गृह्णात्यामुष्यायण इति पितुर्नामधेयेन ।

असाविति प्रथमान्तं व्यावहारिक नाम यजमानस्य गृह्णाति यथाऽमुक इति तच शर्मान्तम् । शर्मान्तं ब्राह्मणस्येति बौधायनोक्तेः शर्मान्तं ब्राह्मणस्य येन व्यवहियत इतिवासिष्ठसूत्राच्च । येन व्यवहियत इति नाक्षत्रादिनाम्नां शर्मान्तताया व्यावृत्त्यर्थम् । तचात्र व्यावहारिक गुप्तं न भवति किंतु प्रसिद्धव्यवहारार्थ यत्कृतं तज्ज्ञेयम् । एवं पित्रादीनामपि नामानि शर्मान्तानि । स्त्रीणां तु दान्तानि । दान्तं नाम स्त्रीणामिति स्मृतेः । स्मृत्यन्तरे तु देवीशब्दान्तं नाम स्त्रीणामित्युक्तम् । अनयोर्विकल्पः । केचि समुच्चयमाहुः । एतच्च सार्वत्रिक ज्ञेयम् । यत्र यत्रासौशब्दस्तत्र प्रथमान्तस्य व्याव- हारिकनाम्नो ग्रहणमिति । आमुण्यायण इति पितुर्यद्वोत्रप्रयुक्तं नामधेयं तत्परम् । तेन नामधेयेनाऽऽवेदयति ते दीक्षितं वाग्यतं प्रथमान्तेन व्यावहारिकेण नाम्ना गोत्रप्रयुक्तेन तादृशेन नाम्ना चाऽऽवेदयतीत्यर्थः । यथाऽदीक्षिष्टायं ब्राह्मणो गोपीनाथशर्मा वासिष्ठो गणेशशर्मणः पुत्रः केशवशर्मणः पौत्रः कृष्णशर्मणो नप्ता यमुनादायाः पुत्रो लक्ष्मी- दायाः पौत्रो रुक्मिणीदाया नप्तेति । देवीशब्दान्तत्वपक्षे यमुनादेव्याः पुत्रो लक्ष्मी- १ ख. ग. 'कारलिया।