पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १प्र०पटलः ] गोपीनाथभकृतज्योत्साव्याख्यासमेतम् । स्तम्भौ । एवमुत्तरद्वारं संपन्नं भवति । अरस्निप्रमाणं शुल्बसूत्रे-चतुर्विशत्वगुलयोऽ. रनिस्तदर्ध प्रादेश इति कृप्तिरिति । सार्वत्रिकी चैषा कृप्तिरिति ज्ञेयम् ।

एकद्वाराः काम्या कल्पाः।

एकमेव द्वारं थेषु कश्पेषु प्रकारेषु त एकद्वाराः कल्पाः काम्या भवन्तीति शेषः । न तु प्राकृतानामेव द्वाराणामर्थवादो यदष्टाकपालो भवति गायत्रियवैनं ब्रह्मवर्चसेन पुनातीत्यादिवत् । यः कामयेतेतिविशेषविधानात् । तेन तेन निष्क्रान्तः सर्व करोति यद्वारान्तरेण कर्तव्यं तच्च दक्षिणया द्वारोपनिइत्येत्यादौ यदि प्रतीच्यामेव द्वार तथा न प्रतीच्या द्वारा निष्क्रामतीति शास्त्रान्तरप्रोक्तः प्रतिषेधः । तथा पूर्वया द्वारा प्राग्वशं प्रविश्येत्यादिनियमो न मवति । तया गवादीनां बन्धनाथू शकूनां च न द्वार्यादिनियमः । होतुः समीक्षणेऽभिध्यानमात्र, शालामुखीयास्प्राक्सोकाशिनं सर्वदा कर्तव्यमेव । द्वारान्तरेण निष्क्रम्यापि उत्तरपूर्वदेश एवोच्छिष्ट खरकरणम् । नन्विद सूत्रं व्यर्थ प्राग्द्वारस्वर्गकामस्येत्यादिनैव सिद्धेरिति चेत्सत्यम् । स्वर्गकामनोद्देशेम प्राग्द्वारकरणेऽपीतरेषां नित्यत्वेनानिवृत्तिः स्यात्सा मा भूक्तितु एकस्य काम्यखे सर्वेषां नित्यत्वेऽपि निवृत्तिर्यथा स्यादित्येतादृशार्थज्ञापनार्थत्वेन वैयाभावात् । कामानाह-

प्राग्द्वारꣳ स्वर्गकामस्य दक्षिणाद्वारं पितृलोककामस्य प्रत्यग्द्वारं मनुष्यलोककामस्योदग्द्वारं प्रजाकामस्योत्तरतःपुरस्ताद्यः कामयेतोभयोर्लोकयोर्ऋध्नुयामिति ।

उत्तरत इति तस्प्रत्ययसंहितपाठेन यद्यपि द्वारद्वयं प्रतीयते तथाऽपि एकद्वारा: काम्याः कल्पा इत्युपक्रमादुत्तरपूर्वया द्वारोपनिहत्येति दर्शनाच्चैकमेव द्वारमवान्तर- देश उत्तरपूर्वरूपे तस्प्रत्ययसहितः पाठोऽपपाठ एव । अन्यत्स्पष्टम् । दिक्षु द्वाराणीति सर्वद्वारकल्पस्य काम्यत्वमप्याह-

सर्वतोद्वारं यः कामयेत सर्वासु दिक्ष्वृध्नुयामिति ।

स्पष्टम् । ननूत्तरपूर्वया द्वारोपनिहत्येति सिद्धवदनुवादात्तदपि नित्यमिति चेन। कामश्रुतिविरोधात्पाक्षिकेणाप्युपलक्षणसिद्धेश्च ।

प्रतिमायाश्च कुर्वन्ति दिक्षु प्रघाणरूपाणि ।

प्रतिमाशब्दः साहश्यवाची प्राग्वंशरूपा या शाला तत्प्रतिमा तत्साशी तस्समन्त- प्रदेशे सदोहविर्धानमण्डपार्थ स्थलमवशेष्य यावदीष्टप्रदेश बाह्यतोऽन्या शाला तस्या अपि प्रान्तेषु दिक्षु द्वाराणि कुन्तीत्यर्थः । सादृश्यमत्र निबिडच्छायत्वोच्चत्वाम्याम् । ख. ग. कामनामाह।