पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. (म०पटल मोपीनाथमहकृतज्योत्याव्याख्यासमेतम् । ८९९

अपवृत्ते स्तोत्रे शस्त्रमुपाकरोति तद्व्याख्यातम् ।

अपवृत्ते समाप्ते ताने शस्त्रमुपाकरः । तच्छस्नोपाकरणमण होतारं प्रा. मुख उपविश्येडा देवहूति शस्त्रमुपाकरोतीस्यनेन व्याख्यातमुक्तमित्यर्थः ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चपसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति व्याख्यातमनुप्रकम्पनं ग्रहनाराशꣳसानां भक्षः सर्वभक्षाः।

शसं प्रतिगार्येतिवनमित आम्म्य यो यः शस्त्रबिन्ध्यमिहिकारकृत आश्वला- चनमूत्रकृतो विशेषः स एवाम्माकमिष्टः प्रकृत्य नुपयुक्तस्वेऽपि । कालाव्यवधानार्थ- साऽपि एतयोः । पोडकादिषु व मागेषु तु कालातैव प्रयोजनम् । सर्वभक्षा इत्यनन्तरं चमसा इति शेषः ।

नाऽऽप्यायनसादने भवतः ।

समिक्षा एव पात न वागायनमारने अपि मान इत्यर्थः ।

त्रिभिरुक्थ्यविग्रहैः प्रचरतः ।

उक्थ्यविग्रह इति संज्ञा वक्षामाणग्रहाणां त्रयाणाम् । प्रचरतोऽध्वर्युप्रति- अस्थातारी।

उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेत्युक्थ्यस्थाल्या उक्थ्यपात्रेण तृतीयं मैत्रावरुणं गृह्णाति।

मैत्रावरुणं 'मित्रावरुणदेवताक अहमृद्दिश्योक्थ्यस्थालीगतस्य सोमस्य तृतीय- अंश गृहाति।

एष ते योनिर्मित्रावरुणाभ्यां त्वेत्यायतने सादयति।

आयतने स्वस्थाने । अगस्पष्टम् ।

पुनर्हविरसीति स्थालीं प्रत्यभिमृशति।

स्थाली, उक्थ्यम्पाली । भूकमान्युपयोगं हि द्रव्यं संस्कारमर्हतातिन्यायाायु- पयोगस्योक्थ्यस्थालीगतस्य सोमस्य संस्काराचदम् । तेनान्तिमग्रहग्रहणेऽने ग्रहणा- भावेन भाव्युषयोगत्वाभावान्न संस्कारः । प्रत्यभिमशों नाम यस्माइन्यं गृहीतं तस्या- भिगः प्रत्यभिमर्शः । एतदभिप्रेत्येव सूत्रकारोऽपि निषेध करिष्यति ।

मैत्रावरुणचमसमुख्यावेकादश चमसानुन्नयति ।

'एकादशेति सदस्यसत्वेऽन्यथा दशैव । अत्र विशेषमाह-

पुरस्तादाग्नीध्रचमसादच्छावाकचमसमुन्नयति स्तुतशस्त्रे भवतः ।

सटम् ।