पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1. सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्रभे- तेन प्रतिधिष्ण्यमारंत्रित्वं सिद्ध भवति । अनेनैच्छिकत्वं व्यावयते । धिष्णि- पानीविहरति तत्र तत्र स्थापयति । आहवनीयेऽग्निसंसर्गदोषापत्तेने विहर। णम् । भाप्नीनीयात्तूष्णीमेवाऽऽग्नीधोऽङ्गारानात्य विभूरसीति मन्त्रेणाऽऽनोघीय एकमहारं निक्षिप्य वहिरसौति मन्त्रेण · होत्रीये निक्षिप्य व्यवायदोषपरिहारा- मनाः सहैवोत्तरेणाऽऽग्नीधोंय परीत्यान्तरा यूपमहारान्हरनग्रेण यूपं गत्वा दक्षि. णेन मालिीयं धियं प्रशास्तृधिष्ण्यसमीपमागत्य श्वात्रोऽसीति निक्षिप्य यथेत प्रत्येत्य ब्राह्मणाच्छंसिधिष्ण्यादिष्वच्छावाकधिष्ण्यान्तेषु तत्तन्मन्त्रेण निसिप्प यथेतं पूर्ववन्मानीलीयं धिष्णिय गत्वा शुन्ध्यरसीति मा लीये सर्वान्निक्षिपेत् । प्रत्य- मुखोदङ्मुखत्वयोर्विकल्पो निवपनवत् । धिष्णियानामनीनां सर्वेषां प्रज्वलन व्याघा- रणार्थम् । धारयन्ति घिप्णियानिति तृतीयसवने धारणावचनादितरयोः सवनयोाषा- रणोत्तरं नाशेऽपि न दोष इति गम्यते । यथान्युप्तमित्यनेनेदमपि गम्यते पांमुधिष्णि. पेष्वेव विहरणं न स्वनुदेश्येषु वहिप्पवमानास्तावादिष्वपि । तथा चाऽऽपस्तम्बः- पांमुधिष्णियेषु निवपति तेनाऽऽनुपूर्येण यथान्युप्ता भवन्तीति । तैरेव मत्रैरिति वचनं तूप्णीत्वनिवृत्त्यर्षम् | आग्नीध्रग्रहणमध्वर्युव्यावृत्त्यर्थम् । अत्र रौदानीकवन्मत्रानुषङ्गः कृताकृतः। वचनामावात् ।

अध्वर्युश्चतुश्चमसे राजानं गृहीत्वा पञ्चगृहीतं चाऽऽज्यं पुरस्तात्प्रत्यङ्ङासीनस्तैरेव मन्त्रैर्यथान्युप्तं धिष्णियान्व्याघारयति ।

भध्वर्युग्रहणमानीव्यावृत्त्यर्थम् । चतुश्चतुरिम् । चमस एकादशचमतव्यति. रिक्त । भदनसाधनत्वाच्चमसत्वम् । पञ्चगृहीतं चाऽऽज्यमित्यत्र चकारः साहित्यार्थः। तेनाध्वर्युणैवोमयोराहरणं कर्तव्यमिति सिद्धं भवति । आज्यमित्यनन्तरं गृहीदत्यनुव- तते । चमसे राज्ञो ग्रहणं परिप्लवया । आज्यग्रहणं प्रचरण्यां यया क्रतुकरणं हुतं सस्यां न दक्षिणहोमार्थायाम् । अत्र ज्ञापकमुक्तमेव प्रचरणी प्रथमा खुर्च प्रयुनतो. त्यस्मिन्सूत्रे । पुरस्ताद्धिष्ण्यपुरोभागे प्रत्यप्रत्यङ्मुख आसीन उपविष्टस्तैरेव मनि वपनक्रमेणैव विष्णियाननीन्व्याधारयति । अत्राऽऽसीनवचनाद्विहरणे तिष्ठताऽपि पक्षे गम्यते । परस्तावितिवचनं धिष्ण्यदक्षिणपार्श्वे प्राङ्मुखोपवेशनं व्यावर्तयितुम् । प्रत्यहिति वचन विहरणे प्रत्यङ्मुखताया अनियम व्यावर्तयितुम् । तेनोदङ्मुख. ताऽपि पक्षे विहरणे भवति । तैरेव मत्रैरिति वचनमापस्तमोक्ततूष्णीवपक्षव्यावृत्त्य- र्थम् । अत्रापि रौद्रानीकवन्मन्त्रानुषङ्गः कृताकृतो वचनाभावात् । अन्त्यमन्त्रे तु भव. त्येव श्रुती पठितत्वात् । द्विविधोऽत्र नियमः-तैरेव मरिति तैर्म त्रैरेवेति । प्रथम- नियमे..विभवे प्रवाहणाय स्वाहेत्यादिबौधायनोक्तपाक्षिकमत्रान्तरनिवृत्तिः फलम् । ख वतीत्यर्थः । ।