पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ११.पटक] गोपीनाथमाकृतज्योत्साव्याख्यासमेतम् । सक्ये यदि भुषः स्कन्वेदायुर्दा असि ध्रुवायुर्मे धेहीत्यादि प्रायश्चित्तं कृत्वा त सादन मन्त्रेण सादयित्वेव राजातिपावनादि करोतीति । एवमेव तृतीयसबने । रामानमतिपा. वयति । द्रोणकलश इति शेषः । तस्यैवोपस्थितत्वात्प्रयोजनमद्रावाच । अप का कालाव्यवधानामिदं वचनम् । अतिपावयतीत्यत्रातिराधिक्याथः । यावन्तं प्रातःस. नायाऽऽप्त मन्यत इत्येतत्साहचर्यात् । पावयतीति शब्दादशापवित्रेण . बारामतस्यैव पावत्प्रयोजनमवनयनं न धारास्नुततो मित्रस्य । अत एवाग्रे वक्ष्यति विरमति धारा अपोङमा पवित्रं निरवातीति । द्रोणकलशेऽधिकसोमानयने प्रमाणविशेष उक्तः कात्यायनेन-भत्रार्धपूर्ण द्रोणकलशं कृत्वेति । बौधायनेन तु द्रोणकलशमुपर्य! कृत्वस्युक्तम् । समानमपादत्ते पावन्तमेकमहायाऽऽसं मन्यत इविवहुरुसूत्रकरणा- पोक्नं द्रष्टव्यम् ।

विरमति धारा प्रपीड्य पवित्रं निदधाति ।

विरमति धारेत्यनेन तदन्तं सातत्यं बोध्यते । तेन प्रहमहणव्यतिरिक्तकालेऽपि धाराकरणं सिद्धं भवति । पवित्रं दशापवित्रं प्रपीड्य द्रोणकलश एव प्रपीड्य पवित्र- निधान दक्षिणहविर्धान एवेत्यत्र ज्ञापकमुक्तमेव ।

मैत्रावरुणचमसीयाश्चैकधनैकदेशाꣳश्चाऽऽधवनीयोऽवनीय तिरःपवित्रं पूतभृत्येकदेशमवनयति ।

मैत्रावरुण चमसीया इत्यत्र चकारो मैत्रावरुणचमतीयानामेकनैकदेशानां च सहे. बावनयनाथः । मैत्रावरुणचमसीयानां सर्वासामेव वनयनम् । एकधनकदेशावनयनं यथा- 1 पम् । तथा चाऽऽपस्तम्बः-एकधनानां यथार्थ सर्वाश्च मैत्रावरुणचमसीया भाध. पनीयेऽवनीयेति । यावतीभिर्वधित रसं प्रातः सवनाय पर्याप्त मन्यते तावतीरवनयतीत्यर्थः । तिरोऽन्तहितं पवित्रं यस्यां क्रियायां यथा भवति तथा पूतभृति आधवनीयैकदेश- मवनयति अवनतो भूत्वा प्रापयति पवमानग्रहार्थम् । एकदेश भाश्विनग्रह ग्रहणपर्याप्तः । शुकामन्धिप्सहचारिचमसगणप्रभृतीनामुन्नयननिर्वाहार्थमेवाऽऽधवनीय पूतभृत्यवनीच दशाभिः कलशं मृष्टा न्युनतीति चमसगणो नयनात्पूर्व विहितमवनयने सूत्रकृता । माश्विनग्रहग्रहणस्य स्वल्पप्रयोजनत्वात्स्वल्पमेवावनयनम् । चमसोनयनात्पूर्वमेवाऽ5- धवनीयावनयस्य विधास्यमानत्वात्केवलमाश्विनग्रहमहणमात्रार्थता गम्यते ।

अत ऊर्ध्वं पूतभृति तिरःपवित्रमेवावनीयते ।

भाधवनीय पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युनतीत्यत्र । नन्वेवं अघया. तत्रापि तिरःपवित्रमित्येव वक्तव्योतायतवार्थसिद्धौ किमर्थं स्वशप्रयोजनार्थ गुरुसूत्र. करणम् । माध्यंदिनसवनतृतीयसवनार्थमिति चेत्तस्य प्रातःसवनेन कक्षो व्याल्यात