पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चपटल ] गोपीनाथमट्टकृतज्योत्सॉव्याख्यासमेतम् । इत्यग्निहोत्रदृष्टं एवोदितकालोऽत्र । स्पष्टोऽर्थः । इत्पोकोपाहश्रीमदमिष्टोमयाजिसाहस्राग्नियुक्तबाजपेययाजिसर्वतोमुखया- जिद्विषाहस्राग्नियुक्तपौण्डरीकया जिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितोयां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिम्- प्राम्बुषिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- श्रस्य तृतीया पटला ॥३॥


8.4 अथाष्टमे प्रश्ने चतुर्थः पटलः ।

रथंतरसाम्न्यैन्द्रवायवाग्रान्गृह्णीयात् ।

रतरं साम यस्मिन्स मोमो रथंतरसामा तस्मिन्स्यंतरसानीन्द्रवायू देवता यस्य प्रहस्य स ऐन्द्रवायवः। सोऽये प्रथमो ग्रहणे येषां त ऐन्द्रवायवाया एतादृशान्ग्रहान्य हयादित्यर्थः । प्रथमे प्रयोगे रथंतरसामवेत्ये केवामानार्याणां मतम्। तथा चार पस्तम्नः-न रथंतरसामानमकृत्वा बृहत्सामानमाहरेदित्येक इति । एक इतिवचनानाय नियम इति व.च्यते ।

बृहत्साम्नि शुक्राग्रान् ।

शुक्रः शुक्रग्रहोऽने येषां ते शुकाया एतादृशान्ग्रहाबृहत्साग्नि सोमे गृहार त्यर्थः । अस्मिन्पोऽन्तर्यामोत्तरमादौ शुक्रमेव गृहीत्वा हिरण्येन श्रीत्वाऽन्यस्य हस्ते तं दत्त्वैन्द्रवायवं गृहीत्वा तं परिमृष्ट मायतने सादयित्वा शुक्र गृहीत्वा तं परिमृष्टमायतने सातयित्वा मैत्रावरुणं गृहीत्वा शृतशीतन पयमा श्रीत्वा सादयित्वा मन्थिग्रहणादी- ग्येवं प्रयोगक्रमः । नचात्र ज्योतिष्टोमास्कमन्तिरविधिः । ज्योतिष्टोमस्य रथेतरसामेति विशेषणासंभवात्तत्र सामान्तरसत्तेन व्यावर्तकस्वाभावात्सकलज्योतिष्ट्रोमध्यापनासंभ- वाच । अतः समभावान ज्योतिष्टोमस्य रथोर सानिमित्त ऐन्द्रवायवामना- विधिः । नापि बृहत्सामनिमित्ते शुक्रामाविधिरिति वाच्यम्। यदि स्वंतरसामा सोमः स्यादन्द्रायवामान्ग्रहानगृह्णीयाचदि वृहत्सामा शुक्रामानिति वनौ यदिशब्दाजयोति- टोमप्रकरण एतस्याः श्रुतेः पाठाच सोमशब्देन ज्योतिष्टोमस्यैवानुवादात् । विशेषणत्वं तु. भयोगव्यवच्छेदेन परस्परविरोधिस्यंतरबृहत्सामव्यवच्छेदेनः कोपपन्नं द्रष्टव्यम् । तथा च द्वितीयाध्याये तृतीयपारे नैमिनिः-गुणस्तु क्रमयोगा कर्मान्तरं प्रयोनयेस: योगस्वाशेषभूतत्वात् । एकस्य तु लिभेडात्प्रयोजनार्थमुच्यतैकत्वं गुणवाक्यत्वादिति- सूत्राम्याम् । एकस्यैव कतार मष्टोमस्य लिङ्गभेदाधसरसामा बृहत्सामोभयसामेत्येवरू-