पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि०पटछः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । पायमाह बौधायन:-अमुल्यवकाशेषु कृत्वेति । अञ्जुश्यन्तरे द्वौ द्वौ कुतिति कात्यायनः । सव्ये पाणावतिषजति द्वौ द्वावसंश्लिष्टाविति कठश्च । उपेहीति मन्त्रान्तः । प्रवृहणमपकर्षणम् । ननु ग्रहग्रहणस्याग्रे विधास्यमानत्वाद्दधिनियाभ्यान्यतरनिषेचनस्या- दाम्यपात्रे ग्रहणेऽग्रे ग्रहणासंभवादर्थादेवान्यस्मिन्पात्र इतीदं वचनं व्यर्थमिति चेत्स- त्यम् । अन्यस्मिन्यस्मिन्कमिश्चित्पात्रे ग्रहणं न तु वायव्यत्वचमसत्वाद्यन्यतमरूपत्व. नियम इत्यनियमज्ञापनार्थत्वेन वैयर्थ्याभावात् । सामान्यतः पात्रशब्दादाकारस्या- नियमः । दध्यत्र लौकिकमेतदर्थमेव कृतम् । निग्राम्या होतृचमसस्था यजमानावे. क्षिता नि:षिच्य स्त्रावयित्वा तस्मिन्पात्रे निषिते दधि नियाभ्यानिषेचनपक्षे तास्विति- वचनलिङ्गव्यत्ययो ज्ञेयः । एतैरिति वचनमेकेनैव मत्रेण परिप्लावनमवशिष्टानामेकाद- शानां विकरुपातेति स्यात्तव्यावर्तयितुम् । एतस्मादेव वचनादेकैकेन मन्त्रेणैकैका क्रियेत्यपि एकमन्त्राणि कर्माणांतिपरिभाषानुरोधेन सिध्यति । एतापूर्वगृहीतान् । परि- भाषयैव प्रादक्षिण्ये सिद्धे प्रदक्षिणवचनमनुकूलत्वार्थम् । यथा दधिहोमानुकूलं द्रवी. भूतं भवति तथा परिप्लायतीत्यर्थः । अनुशब्द आनुकूल्यमनुलक्ष्यैव परिप्लावनमित्यर्थ बोधयितुम् । परिशनः समन्तभावाय । तेन परिभापासिद्ध प्रादक्षिण्यं सिद्धं भवति ।

चतुः पञ्चकृत्वः सप्तकृत्वो वाऽवशिष्टा विकल्पार्थाः।

त्रिवार परिप्लावनेन द्रवीभूतताया असंपन्नत्व एते कल्पाश्चतुश्चतुर्वारं पञ्चकृत्वः पञ्चवार सप्तकृस्वः सप्तवारम् । आवृत्तिबोधको सुकृत्वमुच्यत्ययौ । त्रिरिति पक्षे त्रिभिर्म त्रैः क्रियात्रयम् । चतुरिति पक्षे चतुर्भिमन्त्रैश्चतस्रः क्रियाः । एवं पञ्चकृत्वः सप्तकृत्य इति पक्षयोरपि । तर त्रिरित्यादिपक्षेषु नवाष्टौ सप्त पञ्चेति कमेण मन्त्रावशेषः । येऽवशि- ष्टास्त एतेषु चतुष्पक्षेषु यथायथं विकल्पार्था भवन्ति । अवशिष्टा विकल्पार्था इति वचनं वप्तवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमित्यनेन सर्वपक्षेवपि सर्वमन्त्रविनियोगस्याऽऽपम्वेनोक्तस्य निवृत्त्यर्थम् । एतद्वा अपां नामधेय गुर्दा यदा- धावा मान्दासु ते शुक्र शुकमाघूनोमीत्याहापाभेव नामधेयेन गुह्येन दिवो वृष्टिमवरुन्ध इति श्रुतावाधावशब्दस्यापा नामधेयत्वमुक्तम् । बौधायनेनाऽऽधवनलिङ्गकत्वान्मन्त्रा- णामपि आधावसंज्ञा कृता द्वादशभिराधावैराधुनोतीति सूत्रेण । आपस्तम्बेनांशूनाम- प्याधवनसंज्ञा कृता-आधवनानश्शन्प्रज्ञातान्निधायोशिकत्वं देव सोम गायत्रेण छन्द. सेत्येतेः प्रतिमन्त्रमनुसवनमेकैक महाभिषवेष्वपिसृजतीति । ग्रहणमत्रानाह-

शुक्रं ते शुक्रेण गृह्णाम्यग्निः प्रातःसवने विश्वे

क. ग. कुरुत इति । २ क, ग. निषिच्य।