पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०४ सत्यापाढविरचितं श्रौतसूत्रं- [ ८ अष्टमप्रभे- अन्येनाऽऽहरणे भक्षणे विशेषमाह-

भक्षेहीत्यन्येनाऽऽह्रियमाणं प्रतीक्षतेऽश्विनोस्त्वा बाहुभ्याम् सघ्यासमिति प्रतिगृह्य नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरित्यनुद्रुत्य वसुमद्गणस्य सोमदेवत इति ।। ५ ।। प्रातःसवने सर्वसोमान्भक्षयन्ति नराशꣳसपीतस्येति नाराशꣳसान् ।

आहियमाणमिति शान वा समकालिकत्वं प्रतीक्षणस्य नोध्यते । अत्र प्रतिशब्दन संमुखीकरणं तदर्थमीक्षत इत्यर्थः । एहीति लिङ्गात् । प्रतीक्षत इत्येकवचनात्स्वमक्ष- प्रतीक्षणकर्ताऽध्वयुरेव न ब्रह्मादयः स्वस्वमक्ष प्रतीक्षणकर्तार इति । अथ वा प्रतीक्षनत इति बहुवचनान्त एव पाठो युक्तः । एकवचनान्तः पाठ उत्तरत्र बहुवचन विरोधा- दयुक्त एव । न च परीत्यमेव किं न स्यादिति शक्यम् । भक्ष गविधेः सर्वेषामपेक्षि- तत्वेन वैपरीत्यस्य वक्तुमशक्यत्वात् । प्रतोसणक्रियाया अन्य कर्तृकाहरणाधीनतादच्या वधानासंभवेन श्यप्प्रत्ययान्तताया अभावः । अथवाऽऽपत्वमेवैकवचनस्य कमनीयम् । अत्र ययुक्तं तमाशम् । अननतः सन्नौतित्वेत्यवेत्येवस्थार्थः । अनुद्रवर्ण पूर्वमेव व्याख्यातम् । सर्वे च ते सोमाश्च सर्वतोमा स्तान् । भक्षयन्तीतिमहुवचनोपात्ता भध्वर्यु. प्रतिप्रस्थातृब्रह्मय नमानाः । सदस्यश्चेत्यस्याप्यत्र ग्रहणम् । होत्रादीनामपि अयमेव मन्त्रश्चमसभक्षणे । तेषां व्याख्यातो मक्षमन्त्र इति वक्ष्यमाणवचनात् । मन्त्रग्रहणाद- नुदवणान्तो विधिः परं नास्तीत्ययं विशेषोऽो वक्ष्यते । अत्र सर्वग्रहणं यत्रककालि. मेककर्मसंनद्धं बहुकर्तृकाने कसोमभक्षणं तत्रायं विधिरिति कायाचित्कशङ्कानिरासार्थम् । ढयोऽसीत्यन्तः प्रथमों मत्रः । द्वितीयस्तु तावाने । तृतीयस्य ख्येषमित्यन्तः । चतु. यस्य वर्चस इत्यन्तः । पञ्चमः पाठस्तु वतुमद्गणस्य सोमदेवने मतिविदः प्रातःसव- नत्य गायत्रछन्दस इन्दगी तस्य मधुमत इति उपतस्योपहतो भक्षयामीति । नराश५- सपीतस्य सोमदेवते मतिविदः प्रातःसानह्य गायत्रचन्दसः पितुपीतस्य मधुनत उप. हतस्योपहूनो भक्षयामीति नाराशंसभक्षणमन्त्रपाठः । मक्षस्य स्वयमाहरणेऽन्येनाऽऽह- रणे च भक्षणमन्त्र इयान्भेदः-अनुद्रनगराहित्येन स्वयमाहरणे भक्षणमन्त्रपाठः, भन्येनाऽऽहरणेऽनुदवातहितः पाठ इति । महीत्यनुवाकस्य भासमाख्या साक्षा- स्पर परासाधारणपनवोपपादनीयेत्येवं तृतीयाध्याये द्वितीयादे जैमिनिरप्याह- लिङ्गसमाख्यानाम्यां भक्षार्थताऽनुवाकस्य, तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदि. तत्वादिति सूत्राभ्याम् । लिङ्गं मोहोति भतशब्दः समाख्या[२] मक्षानुवाक इति प्राचीनतमाख्या । एमां भलेहोत्पनुकस्य कृत्स्नत्यापि भक्षार्थना स्यादिति प्रथम. सूत्रार्थः । तस्य मतानुवाकस्य रूांत तन्नन्त्रगततत्तकिपाबोधकमसाधारणं लिम्, उपदेशस्त तन्मत्रस्य विनियोनक वाक, लिङ्गाभावऽपि एताभ्यामपकों विपज्य -