पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

." ७५० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्रश्ने- मानुष इत्युच्चैर्वदतीत्यापस्तम्बसूत्रार्थः । अध्वर्युप्रवरणेऽहं चामुकशर्मा च मानुषाविति प्रयोगः । केचित्तु अमुकामुकशर्माणौ मानुषावित्यध्वर्योरिवाऽऽत्मनोऽपि नामग्रहणमिति पदन्ति तत्तुच्छम् । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः॥ इति स्मृतावात्मनामग्रहणनिषेधात् , स्पष्टवचनं विना नामग्रहणस्यायुक्तस्वाच । अत एव सूत्रकृताऽऽन्मानमिति परोक्षनिर्देशः कृतः । अतोऽहंशब्देनैव निर्देशः । यजमानप्रवरणेऽयं सुन्वन्यजमान इत्येतैरेव शब्दैनिर्देशसिद्धेर्न यजमाननामग्रहणम् ।

हुतायां वपायाꣳ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति पितापुत्रीया सुब्रह्मण्या भवति ।

हुतायां वपायामग्नीषोमीयस्य पशोर्वपायां हुतायाम् । एकत्वमविवक्षितं तेनैन्द्राना- श्विनपशुसत्त्वे तयोरपि वपयो तयोरनन्तरमेव सुब्रह्मण्याह्वानं नत्वग्नीषोमीयवपाहोमा- नन्तरं सुब्रह्मण्याहानं तदनन्तरमैन्द्रामाश्चिनपश्वोर्वपायाग इति हुतायाममौ वषट्कारेण प्रक्षिप्तायाम् । हुतायां वपायामित्यनेन घृतवतीमध्वर्यो त्रुचमास्यस्वेत्युच्यमाने जुहूप- भृतावादायेत्यादिकं कर्म मूचितं भवति । यद्यपि प्रवरणानन्तरं निरूढपशौ मैत्रावरु- णाय दण्डप्रदानस्यैव विहितत्वात्तदेवात्रापि प्राप्त तथाऽपि क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति वाक्यात्सोमक्रयोत्तरमेव तस्य यजमानेन दत्तस्वादत्तस्य पुनर्दानायो- गान्नात्र दानम् । सोमक्रयोत्तरं मैत्रावरुणेनाविक्षुरो विखुरो भूयासमिति मन्त्रेणैव यजमानात्प्रतिग्राह्यः । उत्तरवप्यमानयोर्वपायागाङ्गत्वात्तयोरपि ग्रहणम् । तथा चाऽऽ. पस्तम्बः-हुतायां वपायां मार्जयित्वेति । मध्यपतितत्वादुत्तरवप्यहोमस्याप्यस्मिन्सूत्रे ग्रहणं द्रष्टव्यम् । पाशुकी दक्षिणा तु नैव भवति । सर्वेषु सौमिकेष्विष्टि पशुबन्धेषु नान्वाहार्य ददातीति निषेधात् । अन्वाहार्यग्रहणस्य पशुबन्धदक्षिणोपलक्षणपरतायाः पूर्वमेव वर्णितत्वात् । प्रधानदक्षिणथैव परिक्रयसिद्धरित्येतदाशयोऽपि तत्रैव वर्णितः । हुतायां वपायां वरं ददाति तिस्रो वा दक्षिणा नयेदितिपशुबन्धयाजमानसूत्रस्वरसादक्षि- णादानं भवत्येव । कथमेतदिति चेदुच्यते- हुतायां वपायां वरं ददातीतिसूत्रान्मार्ज- नात्प्रागेव वरदानं ततो मार्जनमिति यथा पशौ साधितं तथैवात्रापीति द्रष्टव्यम् । तित्र इत्यत्र गावो विशेष्याः क्रियापदद्वयाद्वरदानं मिन्नम् । वरं ददातीति विहितं वरदानं सर्वत्विस्य एव । तिम्रो गा इति गोत्रयदानमपि तेम्य एव । तिस्रो वेत्यत्र वरं ददातीत्यस्माद्भागाद्वरशब्दोऽनुवर्तते । वरं तिस्रो गा वा दद्यादिति तदर्थः । , ख. ग. रिप्रहसि । १ स.ग. न ति।