पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः ] गोपीनाथभट्टकृतज्योसाव्याख्यासमेतम् । ५६३ मितत्वावधिर्मासः संवत्सरो वा सामर्थ्यानुसारेण । अथवा यावत्पर्यन्तं कृशता तावत् । तथाचाऽऽपस्तम्बः-द्वादशाध्यमवरं दीक्षितो माति माम संवत्सरं यदा वै कृशः स्यादि. त्यपरमिति । अत्राऽऽश्वलायनो व्यवस्थामाह-दोक्षणादिरात्रिसंख्यानेन दीक्षा अप-. रिमिता एकाहप्रभृत्या संवत्सरात्संवत्सरं वेव सवते द्वादशाह तापश्चितेषु यथा मुत्यो- पसदः कर्माचारस्त्वेकाहानामेका तितो वा दीक्षास्तिस्त्र उपलदः सुत्यमहरुत्तम दीक्षान्ते रानक्रयस्तदहः प्रायणीयेष्टिरिति । द्वादशाहस्तु लिङ्गात्स्यादिति सूत्राभ्यां द्वादशाहनापश्चितेषु सत्रेषु यथा मृत्योपसदस्तथा दीक्षा अपि उपमन्संख्याया अध्यन्यत्राविहितत्वादत्रैव विधिः कल्प्यते वसंख्याः सुत्या उपसदश्च तत्संख्या एवेति । पतदुक्तं भवति-द्वादशाहतापश्चिनेषु यत्संख्याः मुत्यास्त संख्या एवोपसदश्च दीक्षाश्च भवन्तीति । आचर्यतेऽस्मिन्नित्याचारः कालः कर्मण आचारः कर्माचार एकाहाना प्रयोगकालो वक्ष्यत इत्यर्थः । एकाहशब्देन विकृत्येकाहा उच्यन्ते बहुवचनसंबन्धात् । प्रकृतौ दीक्षाणां विहितत्वाच्चतुःशब्दो विशेषविष्यर्थोऽन्यत्स्पष्टम् । एते कल्पाः प्रकृ. तावेव विकल्पते सर्वेषां प्रकरणानानाविशेषात् । यथोक्तं षष्ठाध्याये पञ्चमे पादे नैमिनिना दीक्षापरिमाणे याधाकाम्यमविशेषात् । सर्वेषां पक्षाणामविशेषात्, विशेषा- भावात् । द्वादशाहस्तु लिङ्गात्स्यादिति सूत्राभ्याम् । द्वादशाहं दीक्षितो भृति वन्वी. तेति लिहाबादशदीक्षापक्षोऽपीति द्वितीयसूत्रार्थः । भृतिवननं तु द्वादशपक्षे मविष्यति । यद्वा दीक्षितो भृति वन्वीतेत्येतावद्विधीयते । द्वादशमहणं तु प्रदर्शनार्थमिति पातिक- कारतिमनुस्त्येदं व्याख्यानम् । यदि त्वेकायन्यतमदीक्षापक्षस्तदा गौणमुख्यन्याये- नापर्वणि सुत्यमदीक्षा वा भवतीत्यर्थः । तत्र पर्वणि मुत्ये ययमेव पक्षः प्रबलः । सोमैनेष्टवीतपरिभाषासूत्रात् । कथमेकावरेषु दीक्षाकल्पेषु तत्रापर्वणि दीक्षा मुत्या. वा स्यादपर्वणि वा दीक्षां पर्वण्येव सुत्यां संपादयविति भारद्वानसूत्रात् । अङ्गगुणविरोधे च तादर्यादिति द्वादशाध्याये द्वितीयपादे जैमिन्युक्तेश्च । अङ्गानि दीक्षणीयादोनि तेषां गुणः प्रथमदिनादिकर्तव्यतारूपः । तत्र संकलशादिय्पच्छे इनान्तं प्रथमदिने कर्तव्यम् । प्रवर्यसत्त्वे प्रवर्यसंभरणमपि । प्रायणीया सोमक्रय आतिथ्या प्रवर्य उपस- त्प्रवर्दी उपसचेत्येतानि द्वितीयदिने कर्तव्यानि । प्रवर्य उपसत् , वेदिकरणं वार्य उपसञ्चेत्येतानि तृतीयदिने कर्तव्यानि । प्रवर्य उपसत्प्रवर्य उपसत्प्रवग्योंद्वाप्सनमग्नि- प्रणयनं शाखाहरणं काष्ठवेदिनहि प्रोक्षणं वेविस्तरण हविर्धानप्रणयनमुपरवकरणमाग्नी- धीयमानमौदुम्बयुच्छ्रयणं सदाकरण धिष्णियनिवपनान्वाधानादिक साग्नीषोम प्रणयन- वसतीवर्याहरणं पमुतन्त्रं वसतीवरीपरिहरणादिकं चेत्येतानि चतुर्धदिने कर्तव्यानि । प्रधानो जघन्यः सोमयागः ससवनीयादिः पञ्चमदिने कर्तव्यस्तत्र य इति वाक्येन विहितपर्वकालविरोधे प्रधानस्यैव धर्मानुग्रहः । अङ्गानां प्रयानसागुण्यार्थत्वेन तद्विरो. १ क, नट्वेति।