पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० पटलः ] गोपीनाथभट्टकृतज्योत्नाब्याख्यासमेतम् । पदमानेनैव तदा कर्तव्यं सदआदिकम् । रवितिथ्यङ्गुलात्मान्यतरास्मा प्रक्रमो यदि ।। ४६ ॥ सदसोऽरस्निमानं स्याद्धविर्धानस्य चैव हि । एतदात्मप्रक्रमेण माने द्वाराणि चैव हि ॥ ४ ॥ भरनिमात्राण्येव स्युरित्यं वितिरीरिता । कारिकाः सुखबोधाय याज्ञिकानां समीरिताः ॥ ४८ ॥

तां करोति यथा दर्शपूर्णमासयोर्यदन्यत्संनामात् ।

तां कृतस्पन्द्यावधिका वेदि करोति संनमनवर्नम् । यथा दर्शपूर्णमासयोरिति पचनादुद्धननात्प्राग्यः औषः स प्राकृत एव नात्राच्छिद्रप्रपाठकोक्तः प्रैष इति दार्शिक- पेदिवदेव पुरस्तावितीयदेश उदग्वेदेः स्तम्वयजूनिवपतीत्युक्तं भवति । स्तम्बयजुर- पादानदेशोऽप्यनेनैव व्याख्यातो मध्यमस्य वेदितृतीयस्य पूर्वार्धादिति । तत्रोपरवाणां कालास्तम्बयजुहरतीति बौधायनः । अत्र कालशब्दो देशवाची । उपरवदेशा- स्तम्बयजुहरतीति स्पष्टमाह कात्यायनः । इदं तस्मा इत्यादि संनमनवज खननान्त करोति ।

स्फ्येन विघनेन पर्श्वा परशुना च ।

पेदि कुर्वन्तीति वचनविपरिणामेन संबन्धः । आपस्तम्बस्त्वेतत्स्पष्टमेवाऽऽह । एतस्य कर्मणो वैशेषिकत्वादत्रैव वैशेषिक आच्छिद्रिकप्रपाठकोक्तः श्रेषो भवति । स यथा- इमां नराः कृणुत वेदिमेत्य वसुमतीर रुद्रवतीमादित्यवर्ती वमन्दिवो नामा पृथिव्या ययाऽयं यजमानो न रिष्येदेवस्य सवितुः सव इति । अत्र मन्त्रे यद्विश्वदे- क्यावतीमित्याधिक्यं चौधायनेनोक्तं तन्नोपसंहर्तव्यम् । अनवस्थापत्तेः । किंतु भाका- क्षिताङ्गकर्मसंबन्ध्येवाऽऽधिक्यमुपसंहर्तव्यम् । एवं सर्वत्र द्रष्टव्यम् । यथारूपमितर इत्यनेन सूत्रकृता विनियोग उक्तः परं तु स्पष्टतयाऽनुक्तत्वात्कृताकृतः । कृणुतेति लिङ्गात्प्रेषत्वम् । परिकर्मिणोऽत्र प्रेष्याः । अतस्त एव कर्तारः । यथा प्रकृती कृणुतेति बहुवचनात्परिकर्मिकर्तृत्व तथाऽत्र विधनादिकरणकलोष्टादिहननाद्यर्थकोऽयं प्रेषः । स्फ्योऽत्र लौकिक एव त्याज्यत्वात् । विधनो मुद्गरः। परिश्वस्यानडुहो वा पास्थि । परशुः कुठारः । स्पयन मृत्तिकायाः प्रथनं, विघनेन लोष्टादिहननम् । पर्धा तृणच्छेदनम् । परशुना मूलच्छेदनम् । स्फ्यकार्य विधनादित्रितयकार्यान्ते । पशुशब्दः स्त्रियाम् । प्रेयमगाद्धिषणा बर्हिरच्छेति मन्त्रलिङ्गात् । स्मयादीनि प्रज्ञाता- न्येव निदधाति । उत्तरत्रोपयोगसत्त्वात् । स्फ्यः खड्गावतिः, अहोमार्थानि तु धारणस्येति वक्ष्यमाणपरिभाषासूत्राद्वारणवृतनस्तदमावे यज्ञियवृक्षनः । विधनोऽप्ये- वम् । पर्यभावे तदाकारा योग्यत्वादायप्सी पशुाह्या । इदानी पर्धानयनस्यातिनिन्दि. अस्वाय लोकविद्विष्टं धर्ममप्याचरेन्नविति याज्ञवल्क्येनास्वर्यस्यातिनिन्दित- 1 तत्वात्, CU