पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढविरचितं श्रौतसूत्रं- [सप्तमप्रश्नै- शङ्का निरस्ता । नच त्रिषु मन्त्रेषु जुष्टशब्दानुषङ्गवत्सावित्रशब्दस्यैवानुषङ्गोऽस्त्विति वाच्यम् । तथा सति सावित्रं जुष्टमित्येतादृश्या आनुपूर्त्या अनुषक्तव्यतयैकपदार्थ- त्वेन पदार्थान्तरस्य चाभावेन चकारवैयापत्तेः । न चैव मन्त्रादौ सावित्रशब्दानुषङ्गो मन्त्रान्ते जुष्टशब्दानुषङ्गस्तथा च समुच्चेतव्यपदार्थान्तरं लब्धं तथा च न वैयमिति वाच्यम् । सावित्रशब्दस्य शब्दमात्रपरताया याज्ञिकप्रसिद्धकर्मणि अत्यन्तानुपयोगात् । एवं च परस्परसमञ्चयार्थ एव चकारः । तथाच निर्वपामीति सर्वमन्त्रेष्वस्त्येव । अथवा जुष्टशब्दस्य भागपरत्वमेवाङ्गीकर्तव्यम् । अग्नेरातिथ्यमसीत्येतैः प्रतिमन्त्रं देवतादेशनस्य प्रत्याम्नायो भवति । पञ्चसु सावित्रं जुष्टं चानुषनति । नोत्तमयोरित्येक इत्यापस्तम्बसूत्रेऽपि स्वरसतो जुष्टशब्दस्य भागपरत्वमेव प्रतीयते । यच्छन्तामित्य- प्यस्त्येव सर्वत्र | सजातीयमेव सजातीयस्थाने निविशत इति न्यायेन प्राकृतानां त्रयाणां समन्त्रकाणां निर्वापाणां स्थान एते समन्त्रकाः पञ्च निर्वापा मवन्ति । प्राकृतं तूष्णी तु भिन्नमेव भवति तच्च षष्ठं भवति । अन्यावापः सप्तम इदं देवाना- मित्यादि।

विष्णुमेवोत्तरेषु निगमेषूपलक्षयेत् ।

इत उत्तरेषु निगम्यते देवतापदं येषु ते निगमा मन्त्रा मन्त्रविशेषास्तेषु विष्णुमेवो. पलक्षयेद्देवतात्वेन केवलं विष्णुमेव प्रयोजयेत् । एवकारोऽग्नये रायस्पोपदाने श्येनाय सोमभृत इतिचतुर्थ्यन्तानां शब्दाना मन्त्रेषु प्रयोगो मा भूदित्येतदर्थम् । वैष्णवं नवक- पालं निर्वपतीत्येतेन सूत्रेण त्वग्न्यादिदेवतात्वमात्रं निरस्यते ।

यत्प्रागुद्वपनात्तत्कृत्वोत्तरमनड्वाहं विमुञ्चति तेनैव कल्पेन यदि पुरस्तादविमुक्तो भवति ।

वर्षवृद्धाः स्थेत्यन्तं कृत्वोत्तरमनड्वाहं विमुञ्चति तेनैव कल्पेन पूर्वातिदिष्टेनैव कल्पेन तूष्णीमुत्तरमनड्वाहं विमुञ्चति । यदि पुरस्तादविमुक्तो भवतीति सूत्रान्तरोक्त कल्पव्यावृत्त्यर्थम् । अन्यत्स्पष्टम् ।

वारुणमसीति राज्ञो वासोऽपादत्ते ।

पर्यानहनीयमिति शेषः । छित्स्मोति मन्त्रान्तः ।

वरुणोऽसि धृतव्रत इति राजानम् ।। १० ।।

अपादत्त इत्यनुवर्तते । एतावानेव मन्त्रः ।

अच्छिन्नपत्रः प्रजा उपावरोहोशन्नु शतीः स्योनः स्योना इत्युपावहरति ।

राजानं शकठद्वारेण बहिरानयतीत्यर्थः ।