पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्क: ५३

महादेवकृतवैजयन्तीव्याख्यासमेतम्

आद्यप्रश्नषडात्मकं

सत्याषाढविरचितं श्रौतसूत्रम् ।

तत्र चतुर्थपञ्चमषष्ठप्रश्नात्मको द्वितीयो भागः ।

एतत्पुस्तकं

वे.शा. सं. रा. “ काशीनाथशास्त्री आगाशे"

इत्येतैः संशोधितम्।

तच्च

हरि नारायण आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रायित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८२९

ख्रिस्तान्दा: १९०७

( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः।)

मूल्यमाणकदशकाधिको रूपकः (१=१०)