पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाडविरचितं श्रौतसूत्र- [१प्रथमप्र- अन्यत्र स्थितयोः पूर्व पश्चाद्वेति विकल्पनम् । चातुर्मास्येषुः सर्वेषु पूर्वेधुर्याग इष्यते ॥ केचिदाग्रयणेष्टौ तु व्यवस्थां ब्रुक्ते पुरा । पौर्णमास्यां परा दर्श कार्येय तु व्यवस्थिता ॥ पूर्वपक्षे याजयेदित्येतद्राह्मणवाक्यतः । तेषां स्मातानि कर्माणि संभवन्त्यविशेषतः ॥ आपूर्यमाणे कृष्णे वा पक्षे पुण्यक्ष एव च । ये दाक्षिणात्याः स्मार्तेषु पूर्वपक्ष इति श्रुतिम् ।। गृह्णन्ति तेषां नाऽऽप्रयणेष्टौ कश्चिनियमः स्थितः । अन्ये प्रकृतये पूर्वपक्षमेवं वदन्ति हि ॥ छन्दोगानुमृतास्तेषां मतं नेष्टं विरोधतः । अविशेषेण सूत्रे हि काम्ययागप्रचोदनात् ॥ हविषेष्ट्दैव नित्येन येन केनाविशेषतः । संक्षिप्य नानाविधयाऽपशब्दगैः सूत्रः समथैरतिगृहिताशयैः । न्यायाननेकांस्तु वितन्वता जडोऽप्यहं स्वसूत्रार्थविवेचकः कृतः ॥ तस्मै नमस्तेऽस्तु हिरण्यकशिने दुर्ग्राह्यवेदाम्बुधिपारदृश्वने । स मे स्वसूत्रार्थगति कृपाम्बुधिर्दिशत्वजस्रं जडतां प्रणोदयन् ॥ प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसस्थितेः । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभी मणिः ॥ मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादे वकृतायां प्रथमपश्ने प्रथमः पटला* ॥१॥

अथ द्वितीयः पटलः

प्रथमे पटले यज्ञं व्याख्यास्याम इतीरिते ।

यज्ञे मानं कर्तृशेषधर्माद्या अधिकारिणः ॥ १॥

  • एतदनन्तरं च. पुस्तके ' इति परिभाषाप्रकरण समाप्तम्' इति विद्यते ।

१क, यज्ञमा ।