पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१९

मध्यमं परिधिमन्वारभ्य स्वगादैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति संप्रेष्यति ।

होतारमित्यर्थः ।

शंयुवाक्ꣳ होता प्रतिपद्यते ।

आरभते । विष्णोः शंयोरिति याजमानम् । स्पष्टम् ।

अध्वर्युः परिधीननुप्रहरति ।

कथं तत्राऽऽह-

यं परिधिमिति मध्यमम् ।

चेतयाता इति मन्त्रान्तो न स्वाहाकारः ।

यज्ञस्य पाथ उपसमितमितीतरौ ।

दक्षिणोत्तरौ । द्विवचनमितमिति मन्त्रे दृश्यतेऽतो युगपदेवानु महरति । तयोर्विशेषमाह-

अवाञ्चमुत्तरस्याग्रमङ्गारेषूपोहति ।

अवाञ्चमिति विशेषणमग्रशब्दं पुंलिङ्गं मन्यमानेनोक्तम् । मध्यमस्याधस्तादुत्तर स्याग्रमङ्गारेषूपोहति प्रवेशयति दक्षिणाय(गस्याग्र) पुपरीत्यर्थात् । तथोक्तं वैखानसेन-दक्षिणोत्तरौ परिधी युगपत्पाणिभ्यां प्रहरन्नुत्तरस्याग्रं मध्यमस्याधोऽङ्गा. रेषूपोहति दक्षिणस्याग्रमुपरि.' इति । वि ते मुञ्चामीति याजमानम् ।

यजमानं प्रथतेति सर्वाननुमन्त्रयते ।

परिधीनिति शेषः । अत्रापि दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति । शंयुवाकः स्यापि शंयोर्वाक इत्याहुतीनामेकविंशतो गणना । विष्णोः शंयोरहं देवयज्ययेति तथा शंयुमेव बार्हस्यत्यं भागधेयेन समर्धयतीति तथा जोर्ष भरामीति तथा यज्ञस्य पाथ इति च लिङ्गैर्यागरूपता ज्ञेया । सूत्रमपि सूक्तवाकवदन योज्यम् । विष्णुरूपः शंयुदेवतेति केचिदाहुः । तन्न । सूक्तवाकेन प्रस्तरं प्रहरतीतिवच्छंयुवाके विनियोगा. भावान्न परिधिप्रहरणे यागता । लिङ्गास्तावकत्वेन न श्रुतिकल्पकत्वम् । तस्माच्छं. युवाकस्योत्कर्षेऽपि यथास्थानमत्रैव परिधिप्रहरणं कार्यम् ।

जुह्वा बिल उपभृतोऽग्रमवधाय सꣳस्रावभागाः स्थेति स्रुचौ प्रस्रावयति ।

विद्यमानलेपानग्नौ पातयतीत्यर्थः । तदाह वैखानसः- 'चोराज्यशेषमग्नौ स५.

१ क, ख. ग. च. छ. ट. ठ. 'राध्यस्या । २ घ. ज. 'लमुप' । ३ घ. इ. ज. झ. अ.द. भागा इति ।