पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दाश्रमसंस्कृतग्रन्थावलिः ।

ग्रन्थाङ्क: ५३

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

पञ्चदशषोडशप्रश्नात्मकः षष्ठो भागः ।

एतत्पुस्तकं वे० शा० सं० रा० शंकरशास्त्रीमारूलकर

इत्येतैः संशोधितम् ।

तच्च

ची. ए. इत्युपपदधारिभिः विनायक गणेश आपटे


इत्येतैः

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम् ।

शालिवाहनशकाब्दाः १८४९

ख्रिस्ताब्दाः १९२७

( अस्प सर्वेऽधिकारा राजशासनानुसारेण स्वायत्ती कृताः )। मुूल्यं सार्धो रूपकः (१=८)