पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदर्शपुस्तकोल्लेखपत्रिका। - 6 अथ सत्याषाढविरचितहिरण्यकशिश्रौतसूत्रस्य पुस्तकानि यैः परहितैक- प्रवणस्वान्ततया संस्करणार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते- (क.) इति संज्ञितम्-एकादशप्रश्नादारभ्य समाप्तिपर्यन्तं पुण्यपत्तनस्थानां वे. रा. रा. वामन 'रघुनाथभट्ट डोंगरे' इत्येतेषाम् । अस्य लेखनकालः शकाब्दाः १७०९ (ख.) इति संज्ञितम्-२२० पत्रात्मकं त्रुटितं रा. रा. कुशाभाऊ अभ्यंकर वकील ' इत्येतेषाम् । (ग.) इति संज्ञितम् --१६३ पत्रात्मकं त्रुटितं वे. रा. 'विनायकशास्त्री वाई- कर' इत्येतेषाम् । (घ.) इति संज्ञितम्-२४७ पत्रात्मकं त्रुटितं वे. रा. 'बाळशास्त्री अभ्यंकर निवासस्थानं वाई' इत्येतेषाम् (ङ. )इति संज्ञितम्-३०१ पत्रात्मकं त्रुटितं वे. रा. भास्कर कृष्णंभट्ट लिमये दीक्षित निवासस्थानं पुणे' इत्येतेषाम् । एवं हिरण्यकेशीयचयनाश्वमेधराज सूयकाठककाम्यपशुपायश्चितादिप्रयोगाणां हस्तलिखितपुस्तकानि मिलित्वा विंशतिसंख्याकानि वे. मू. रा. भास्कर कृष्णंभट्ट लिमयेदीक्षित ' इत्येतैरवलोकनार्थ प्रदत्तानि। तैः प्रयोगचन्द्रिकायाः संशोधनकर्मणि बहूपकृतमिति । 6 7