पृष्ठम्:संस्कृतकथासङ्ग्रहः (राजगुरुः-१९३८).pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णश्लोकाः ।

कुतो धर्मक्रियाविनः सतां रक्षितरि त्वयि । तमस्तपति घर्माशौ कथमाविर्भविष्यति ।। ८ ।। नैवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥९॥ मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यतां भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोद्वेव व कल्याणं कुरुतां जनस्य भगवांश्चन्द्रार्धचूडामणिः ।। १० ।।

वत्रं AIn adamant. लोकोत्तराः ( नराः) |High-50uled (persons). सर्षपः A 1mustaurd. बिल्वं A kind of fruit. अपरिचयादवज्ञा Familiarity breeds contempt. अनादरः 1);respect. पुरंध्री An elderly woman. इंधन Fuel. क्षुपयन्ति 3rd pers. Plu. Pres. of झै causal क्षपय To pass). नरपति: A king. जनपदः Subjects. समान Eual. व्यतिषजति 3rd Pers. Sing. Pres. of व्यति-सञ्ज्ञ To bind together. आन्तर Internal. कोऽपि हेतुः Some imdescribable cause. बहिरुपाधीन् Acc. plu. external circumstances. विकसति (वि-कस् )opens. पतंग: The sum. हिमरश्मि : The Moon. चंद्रकांतः performance of religious rites. धर्माशुः The sum फलागमः Appearance of fruit. दूरविलम्बिन् Hanging low. अनुद्धत Polite. समृद्धिः Prosperity. जनपदाः Country people. लक्ष्मीः wealth. शश्वत्स्वधर्मे स्थिताः