पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तहोमः]
९१
संस्काररत्नमाला ।

 यदि नैमित्तिकानि केवलहोमात्मकप्रायश्चित्तान्यापतितानि तानि निमित्तानन्तरमकृतानि स्युस्तान्यत्र कार्याणि । "ॐ वसुभ्यो रुद्रेभ्य आदित्येभ्यः स्वाहा" इति परिधिषु संस्रावाज्यं जुहोति, वसुभ्यो रु० त्येभ्यः स स्रावभागेभ्य इदं० ।

 तत उत्तरपरिषेकः[१] पूर्ववत् । "अदितेऽन्वम स्थाः । अनुमतेऽन्वम स्थाः । सरस्वतेऽन्वम स्थाः । देव सवितः प्रासावीः"

 इति परिषेकमन्त्रेषु विशेषः । एतेषां मन्त्राणामृष्यादि पूर्ववत् । विधिना प्रणीतोद्वासनाकरणपक्षेऽत्रोपवेषं निरस्येत् । भङ्क्त्वेति संप्रदायः । तत्रोपवेषस्य समिद्रूपत्वे समिद्भ्रान्त्या समिन्धनादिकार्येषूपयोगः कृतः स्यात्तं निवारयितुं भङ्गो युक्तः । एतस्य स्थूलकाष्ठशकलरूपत्वे तु भङ्गस्य प्रयोजनाभावेन कर्मोपयुक्तव्यतिरिक्तलौकिकाग्नौ प्रक्षेपः । ततोऽग्रेणाग्निं प्रणीताः पर्याहृत्यापरेणाग्निं निधाय प्रागादिक्रमेण दिक्चतुष्टय ऊर्ध्वमधश्च जलमुत्सिच्य भूमाववशिष्टं जलं निनीयाऽऽत्मानं पत्नीं च मार्जयित्वा मुखं संमृजीत । यत्तु गृह्यकारिकाकृतोत्सेचनात्पूर्वं प्रणीतापात्र उदकान्तरानयनमुक्तं तत्प्रमाणाभावादुपेक्ष्यम् । आचार्यकर्तृके होमे यजमानपत्न्योरेव मार्जनं नाऽऽचार्यस्य ।

 ततो ब्रह्मणे हिरण्यं गौर्वा पूर्णपात्रं वा तदभावे चमसपूरितं कांस्यपात्रपूरितं वा सकृदवहतमनवहतं वा धान्यं फलानि वा तत्प्रतिनिधिभूतं हिरण्यं [२]वा दक्षिणां दद्यात् । ब्रह्मा सप्तदशकृत्वोऽपान्य, देवस्य त्वेत्यस्य [३]प्रजापतिः सविता यजुः, प्रतिग्रहे विनियोगः । "ॐ देवस्य त्वा स० भ्यां प्रति० क्षिणेऽग्नये हिरण्यं तेना० ह्णातु" इति हिरण्यं प्रतिगृह्णाति ।

 गोप्रतिग्रहे--"ॐ अग्नये हिरण्यं तेन" इत्यस्य स्थाने "रुद्राय गां तया" इति मन्त्रे विशेषः । तृणं प्रदाय प्रतिग्रहः । अन्यत्समानम् ।

 धान्यप्रतिग्रहे तु-- "ॐ देवस्य त्वा० दक्षिणे विश्वेभ्यो देवेभ्यो धान्यं तेनामृ० गृह्णातु" इति धान्यं प्रतिगृह्णाति ।

 फलप्रतिग्रहे तु--उत्तानस्त्वेत्यस्य प्रजापतिराङ्गी[४]रसो यजुः, प्रतिग्रहे विनियोगः-- "ॐ उत्तानस्त्वाङ्गी० गृह्णातु" इति फलानि प्रतिगृह्णाति । अत्रापि सावित्रान्वाधीस्त इति केचित् । सर्वत्र व्यावृत्य


  1. क. ख. कः । अ ।
  2. प्रथमान्तान्येव सर्वाणि प्रकल्प्यान्त एतानीति द्वितीयान्तमध्याहृत्य योजनीयम् ।
  3. क. ख. स्वयंभूः ।
  4. ग. ड. राङ्गिर ।