पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६८७
संस्काररत्नमाला
( अनृतुगमनादिविचारः )
 

 भ्रूणघ्नीयमिति तां स्त्रियं ग्राममध्ये विख्याप्य प्रकटीकृत्य पृथग्वासयेदित्युत्तरार्धार्थः । अत्रापि संनिधाविति ज्ञेयम् । प्रायश्चित्तं तु पूर्वोक्तमेव ज्ञेयम् । व्याधितादीनां स्त्रीणामपि भर्तारं प्रत्यृतावगमने न दोषः । अनन्तरोदाहृतव्यासवाक्ये पुंलिङ्गस्याविवक्षितत्वात् ।

 अनृतावपि गमनमाह श्रुतिः--

"ता अब्रुवन्वरं वृणामहा ऋत्वियात्प्रजां विन्दामहै काममाविजनितोः
संभवामेति तस्मादृत्वियात्स्त्रियः प्रजां विन्दन्ते काममाविजनितोः संभ-
वन्ति वारे वृत ह्यासाम्" इति ।

 ऋत्वियादृतुकालिकात्पुरुषसंबन्धात् । आविजनितोः प्रसूतिपर्यन्तम् । संभवन्ति मिथुनी भवन्ति ।

 धर्मसूत्रेऽपि--"अ [१]न्तरालेऽपि दार एव ब्राह्मणवचनाद्वा संवेशनम्" इति ।

याज्ञवल्क्योऽपि--

"यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः" इति ॥

 वरमिन्द्रदत्तवरम् ।

बृहस्पतिरपि--

"ऋतुकालाभिगमनं पुंभिः कार्यं प्रयत्नतः ।
सदैव वा पर्ववर्ज्यं स्त्रीणामभिमतं हि तत्" इति ॥

 विष्णुपुराणेऽपि--

"इति मत्वा स्वदारेषु ऋतुमत्सु नरो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि" इति ॥

 यस्तु--

"ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोः पापमयोनौ यश्च सिञ्चति" ॥

 इति बौधायनेनानृतौ गमननिषेध उक्तः स स्त्रियाः कामाभावे ज्ञेयः ।

 कासांचिन्निषेधमाह व्यासः--

"नास्नातां तु स्त्रियं गच्छेन्नाऽऽतुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां नाप्रशस्तां न गर्भिणीम् ॥
वृद्धां वन्ध्यामसद्वृत्तां मृतापत्यामपुष्पिणीम् ।
बहुपुत्रवतीं चैव गमने परिवर्जयेत्" इति ॥

 छद्मवत्त्वादिदोषरहिता प्रशस्ता । न प्रशस्ताऽप्रशस्ता तां वर्जयेदित्यर्थः । वृद्धां सरजस्कामपि अशक्तां गर्भधारणे । पुष्पिणी, ऋतुमती । तदन्याऽपुष्पिणी । अप्राप्तार्तवा गतार्तवा च गमनेऽनेन निषिध्यते ।



  1. ङ. अनन्त ।