पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८०
भट्टगोपीनाथदीक्षितविरचिता-- [सविशेषा विवाहभेदाः]
( विवाहप्रतिकूलनिर्णयः )
 

 गोमिथुनं शुल्कमिति यत्केचिदाहुस्तन्मृषैव । नहि तस्य शुल्कत्वं संभवति । शुल्कं मूल्यमिति पर्यायौ । क्रयसाधनं हि मूल्यं देशकालाद्यपेक्षयाऽल्पं वा महद्वा भवति । प्रकृते तु परिमाणं नियतम् । अतः स आर्षस्तावतैव गोमिथुनेनैव संपद्यते न त्वन्यथाऽतः क्रय[१]विक्रयत्वाभावाद्धर्म्य एवाऽऽर्षः ।

 अत एव देवलः--

"पूर्वे विवाहाश्चत्वारो धर्म्यास्तोयप्रदानिकाः ।
अशुल्का ब्राह्मणार्हाश्च तारयन्ति द्वयोः कुलम्" इति ॥

 आर्षविवाहे नक्षत्रमाहाऽऽपस्तम्बः--

"मघाभिर्गावो गृह्यन्ते" इति ।

 आर्षे दुहितृमते मिथुनौ गावौ देयाविति वचनादार्षे विवाहे वरेण दीयमानौ गावौ दुहितृमद्भिर्मघासु गृह्यन्ते । एतदुक्तं भवति । आर्षविवाहं मघास्वेव कुर्यात्, न ब्राह्मादिवन्नक्षत्रान्तरेऽपीति । फल्गुनीभ्यां व्यू(व्यु)ह्यत इति, तत्र वधूः फल्गुन्योरेव व्यू(व्यु)ह्यते नीयते स्वगृहान्नतु तां तत इति वचनाद्ब्राह्मादिवत्तदानीमेवेति सुदर्शनेन व्याख्यातम् ।

 दुर्विवाहे भोजनादिनिषेधस्तत्प्रायश्चित्तं चोक्तं पारिजाते--

"अधर्म्येषु विवाहेषु भोजनं चानुमोदनम् ।
ताम्बूलं वाहनं चैव वर्जयेत्सर्वथा द्विजः ॥
आसुरे तूपवासः स्याद्गान्धर्वे च त्रिरात्रकम् ।
राक्षसे चैव पैशाचे चरेच्चान्द्रायणं तथा" इति ॥

प्रतिकूलनिर्णयः ।

 अथ प्रतिकूलनिर्णयः स्मृत्यन्तरे--

"वधूवरार्थे घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः ।
म्रियेत कश्चिन्मनुजोऽथ नारी तदा न कुर्युः खलु मण्डनं ते" इति ॥

 घटितं संबन्धः सुनिश्चितो वाचा निश्चितः । वाग्दानविधिना निश्चित इति गोविन्दार्णवे । इदं च सुशब्दाल्लभ्यते ।

 ज्योतिःसागरे--

"वाङ्निश्चये कृते पश्चात्पितरौ निधनं गतौ ।
तयोस्तत्प्रतिकूलं स्यान्नान्येषां तु कदाचन" इति ॥



  1. ङ. यक्रिय ।