पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४४३
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, कश्यपाः(६))
 

सांयस्या असुराय[१]णाश्छागल्याः सौनयः स्थौलकेशयः पार्षकय औपाव्या लाक्षायणाः क्रोष्टवो जायनयः साद्रायणा रोहितायना मितकुम्भाः पि[२]ङ्गाक्षय औदुलय आरमणाः पौलयो वैकर्णयः कौषीतकेया धूमलहाणयः सुरा गौ[३]गिरिवायना महाचक्रेयाः पैठीनस्याः पानस्या विषगणा दी[४]क्षमाणयो भालन्दनाः शाङ्खमित्रेया हरित्याजा मात्स्यारमणयः साविश्रवसो ([५]वैशम्पायनाः खैरङ्कयः कासलय उल्कायनयो मार्जलायनाः कासकायना देवा होतारः सुचक्रयः खरेना अयःस्थू[६]णा भागुरयाः पाथिकया गोमयना हिरण्यवाया अग्नयो देवयः सौर्या मुसला[७] आविश्रेण्या उदलीमन्त्रिता वैकर्णयः स्थूलबिन्दव आग्रायणा मौषकास्तैतिकायना औपप्रतिमा साराहरेयाः कौरञ्जाश्चैकेता[८] नृत्याः स्वैकयो भौव[९]नाश्चैत्रगा आहूगायका देवयानाः सोमयागाः श[१०]त्रुहयः काचायनाश्चक्रधर्मिणो महाचक्रधर्मिणः श्रेपयणा हा[११]र्कारयो दाक्षपाणयो हास्तयो[१२] दासयो वात्स्यपाणयो हस्तलायना आश्ववातायनाः कौसीरकाः खगादा आग्निशर्मायणाः कैकसेयाः काश्वहायना) विहायना हस्त्याः सानुश्चुता हरितायना मार्गगाः सोमभुवो ज्ञानराधाः श्यामाः पक्षा वभ्र[१३]वो वाजिवाहायना[१४] बाहकायना भौमया गोष्ठायना वात्स्यायना वा[१५]ष्टायना नागशिरसः शौकया ज्ञानहस्तयो भवनन्द[१६]यो भावनन्दयः प्र[१७]तिश्रवाः प्रातिथेयाः कौजालयः काण्डवायनः पैलमेलयः श्वाक्रायणाः कौषीतका मारीचाः कामेया नकयो वै[१८]णीवा भिक्षयः ।

इति निध्रुवाः ।

 तेषां त्रयः । काश्यपावत्सारनैध्रुवेति । एष एव धौम्याभिषेण्यमाठंराणाम् ।
 रेभाणां त्रयः । काश्यपावत्साररैभेति । रैभ्येति वा पाठः ।

 शाण्डिलाः कोहलाः पाप[१९]कास्तापिका औदमेघाः सौदानवाः सा[२०]चसाः कारेयः कौकण्टयस्तैक्षिमाह[२१]यो[२२] महोडकयः कोशयो मौजायना भाणवेशाः



  1. ख. यस्याश्छा ।
  2. ड. पिङ्गाक्ष ।
  3. ड. गौरि ।
  4. ड. दाक्षमाणया ।
  5. एतच्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके पुनरग्रे वसिष्ठान्तर्गतपराशरेषु प्रमादात्पतितोऽस्ति । तत्राप्येतत्स्पष्टी करिष्यते ।
  6. क. स्थूणो भा ।
  7. ग. ला अवि ।
  8. ङ. ता. मानृ ।
  9. क. वताश्चै ।
  10. ङ. शुक्रहयः ।
  11. ड. हर्करयः ।
  12. क. यो वा ।
  13. ड. वो वोजि ।
  14. ड. ना भौमनया गो ।
  15. ड. वाष्ठाय ।
  16. ङ. न्दयः प्र ।
  17. क. तिस्रवाः ।
  18. ख. वैणवा । ग वेणीवा ।
  19. ड. का वापि ।
  20. ड. सावच ।
  21. ङ. हयः कौश ।
  22. ग. यो माहो ।