पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुण्याहवाचनप्रयोगः]
३९
संस्काररत्नमाला ।
(अभिषेकमन्त्राः)
 

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । ॐ अस्तु श्रीरिति त्रिर्विप्राः।

 अत्र सुवासिनीभिर्नीराजनं कारयेयुराचारात् । ततः कर्ता वर्षशतं पूर्णमस्तु । मङ्गलानि भवन्तु । शिवं कर्मास्तु । गोत्राभिवृद्धिरस्त्विति वाक्यान्युक्त्वा विप्रैर्यथायोग्यं प्रतिवचनेषूक्तेषु बौधायनोक्ततत्तत्कर्मदेवतानाम प्रथमया विभक्त्या संकीर्त्य प्रीयतां प्रीयेतां प्रीयन्तामिति देवतैकत्वाद्यनुसारेणोक्त्वा पात्रे जलं क्षिपेत् । अनादेशे देवतासंदेहे च प्रजापतिर्देवता ज्ञेया ।

 ततः--शुक्रेभिरङ्गैरज आततन्वा० बृहतीरनूनाः । तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे । आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति पठित्वोत्तरकलशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिञ्चेत् । तत्र मन्त्राः-- वास्तोष्पते प्रति० चतुष्पदे । वास्तोष्पते प्रतर० जुषस्व । वास्तोष्पते शग्मया० सदा नः । अमीवहा० एधि न इति । ततः शिवमिति त्रिर्वदेत् । आधारे धारायां चाऽऽदिसंयोग इत्यापस्तम्बोक्तेर्मन्त्रारम्भसमकालं कर्मारम्भः ।

 ततो विप्राः कर्तुर्वामतः पत्नीमुपवेश्य पात्रे पातितेन जलेन पल्लवदूर्वाभिरुदङ्मुखास्तिष्ठन्त उपविष्टा वा सपत्नीकं कर्तारमभिषिञ्चेयुः ।

 तत्र मन्त्राः--समुद्रज्येष्ठाः सलि० ४ । त्रायन्तामिह० शामसि । इमा आपः शिवत० द्भद्रा जनित्र्यजीजनत् । देवस्य त्वा० स्ताभ्यामग्नेस्तेजसा० सेन्नाधाय । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० भ्या सरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० सवितुः प्रसवे । अश्विनो० हस्ताभ्याम् । अश्विनोर्भैषज्येन तेज० चामि । देवस्य त्वा सवितुः प्रसवे० अश्वि० स्ताभ्यां सरस्वत्यै भैष० चामि । देवस्यत्वा सवितुः प्रसवे । अश्वि० भ्याम् । इन्द्रस्येन्द्रिये० भिषिञ्चामि । सुरास्त्वा० सर्वकामार्थसिद्धये । ॐ भूर्भुवः सुवः । तच्छंयोरा० चतुष्पदे । इत्यभिषिच्यामृताभिषेकोऽस्त्विति वदेयुः । तथाऽस्त्विति कर्ता प्रतिब्रूयात् । ततो द्विवारमाचमनं कुर्यात् । पत्नी दक्षिणतः सकृदाचम्योपविशेत् । ततः सुवासिन्यो नीराजनाशीःप्रयोगनूतनवस्त्रदानादि कुर्युराचारात् । पत्या वस्त्रे स्वीक्रियमाणे पत्नी वामतो भवेत्, इति वृद्धाः।

इति शिष्टपरिगृहीतः पुण्याहवाचनप्रयोगः ।