पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४०३
संस्काररत्नमाला ।
( प्रजोत्पादनार्थं विवाहस्याऽऽवश्यकता )
 

संवसेन्न मातापित्रोर्भरणमितिख्यापनार्थम् । ताभ्यां मातापितृभ्यामनुज्ञातो भार्यामुपयच्छेत्स्वी कुर्यात् । कीदृशीं सजातां सवर्णां समानाभिजनाम् । नग्निकां मैथुनार्हाम् । ब्रह्मचारिणीमकृतमैथुनाम् । समानं गोत्रं वरेण यस्याः सा सगोत्रा न सगोत्राऽसगोत्रा तामसगोत्राम् । सगोत्रत्वमसगोत्रत्वं च प्रवरकाण्डे वक्ष्यामः । ताभ्यामनुज्ञात इतिवचनमननुज्ञातस्य दारसंग्रहप्रतिषेधार्थम् । कृतदारस्यापि पितुरनुज्ञामन्तरेण नास्ति चोदितेषु कर्मसु प्रवृत्तिरिति व्याख्यातं मातृदत्तेन ।

माधवीये मनुः--

"गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्" इति ॥

 विवाहस्य फलं देवपित्रर्णापाकरणम् । तथा च श्रुतिः-- 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा[१] जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी' इति ।

 बौधायनोऽपि--

 "प्रजाकामस्योपदेशः प्रजनननिर्वृत्ता समाख्येत्यश्विनावूचतुः--

'आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः ।
प्रजामुत्पादयेद्युक्तः स्वे स्वे वर्णे जितेन्द्रियः ।
ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः ॥
तानि विमुच्याऽऽत्मवान्भवति विमुक्तोऽधर्मसंचयात् ।
स्वाध्यायेन ऋषीन्पूज्य सोमेन च पुरंदरम् ॥
प्रजया च पितॄन्सर्वाननृणो दिवि मोदते ।
पुत्रेण लोकाञ्जयति पौत्रेणाऽऽनन्दमश्नुते ॥
अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहयेत्' इति ।

 विज्ञायते च जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इत्येवमनृणसंयोगं वेदो दर्शयति बन्धनमृणमोक्षं प्रजायाश्चाऽऽयत्तं पितॄणां चानुकर्षशब्दश्च प्रजां दर्शयत्यनुत्सन्नप्रजावान्भवति यावदेनं प्रजाऽनुगृह्णीते तावदक्षय्यं लोकं जयति सत्पुत्रमुत्पाद्याऽऽत्मानं तारयति सप्तावरान्सप्त परान्षडन्यानात्मसप्तमान्सत्पुत्रमधीच्छाम इति यस्मात्प्रजासंतानमुत्पाद्य फलमवाप्नोति तस्मादात्मवान्प्रजामुत्पादयेदात्मनः फललाभाय तस्मात्सत्पुत्रं चोत्पा


  1. ग. वान्जा ।