पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८४
[अत्यातुरसमावर्तनम्]
भट्टगोपीनाथदीक्षितविरचिता--

तिथीनां सूत्र इतिशब्देन संग्रहो द्रष्टव्यः । विवाह्यस्य तु केवलं मधुपर्क एव न तु गौरधिका ।

 ऋत्विग्भ्यो देयानां गवां संख्याविशेष उक्तो बौधायनगृह्ये-- 'नानामहर्त्विग्भ्यो गाः प्राहैकां होत्रकेभ्यः सर्वेभ्यो वैकां विभवात्' इति ।

 उत्सर्गपक्षे विशेष उक्तस्तेनैव--"तस्यामुत्सृष्टायां मेषमजं वाऽऽलभत आरण्येन वा मांसेन न त्वेवामांसोऽर्घः स्यादशक्तौ माषान्नम्' इति ।

 अन्यच्च तेनैवोक्तं-- 'महयेदृत्विजमाचार्यं चाऽऽत्मानं वा एष महयति यः स्वमृत्विजमाचार्यं च महयति' इति ।

 महयति पूजयतीत्यर्थः ।

अथात्यातुरस्य समावर्तनानुकल्पः ।

 तत्राऽऽपस्तम्बः--'अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति' इति ।

 व्याख्यातमेतत्सुदर्शनेन--"अथापरमेतद्विधानमुच्यत इति शेषः । तीर्थे पुण्यनद्यादौ । समिधं पालाशीम् । एवकाराच्चास्मिन्विधौ नान्यत्किंचिदनुष्ठेयम्" इति ।

 प्रयोगस्तु--ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा वासोन्तरपरिधानादि कृत्वा श्रोत्रियागारादग्निमाहृत्य यत्र क्व चाग्निं विधिनोपसमाधाय तत्र प्रजापतिं मनसा ध्यायंस्तूष्णीमेव समिधमादधाति । केशश्मश्रुवपनादिकमन्यदप्यविरोधि तूष्णीमेव कर्तव्यमिति । अत्र क्रमः-- संकल्प्य मेखलादीनि त्यक्त्वा वपनं ततस्तीर्थे स्नानमिति । परिधानादीत्यादिपदेन द्विराचमनं तिलकधारणं च । वपनादिकमित्यादिपदेन नखनिकृन्तनमिति ।

 समावर्तनस्य फलमाहाऽऽश्वलायनः--'महाभूतं स्नातको भवतीति विज्ञायते' इति । स्नातको हि महद्भूतं श्रूयते । कथं पुनः स्नातकस्य महत्त्वम् ।

उच्यते--

"देवैश्चापि मनुष्यैश्च तिर्यग्योनिभिरेव च ।
गृहस्थः सेव्यते यस्मात्तस्माज्ज्येष्ठो गृहाश्रमी' इति स्मृतेः ॥
" यः स्नातकः स भवति महाभूतम्" इति श्रुतिरपि ।

स्मृत्यन्तरं च--

"पृथिव्यादिपञ्चकवदुपकारान्करोति यत् ।
देवा मनुष्याः पितरः सर्वे चैनं समाश्रिताः ॥
विद्या विद्यार्थिनश्चापि शिष्याः शुश्रूषवस्तथा ।
आहुर्हि वेदविज्ञानं पूर्वमन्वादयोऽपि च ॥