पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८२
[मधुपर्कप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाऽश्नातु प्राणः पिबतु' इति पूजकेन दत्तमन्नं प्रतिगृह्णाति ।

 इन्द्राग्नी म इत्यस्य सोम इन्द्राग्न्यादयोऽनुष्टुप् । अन्नाशने विनियोगः । 'ॐ इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तमश्विना' [ इति ] यावत्कामं प्राश्नाति । यदि पात्रे शेषो भवेत्तदा तं रातये प्रयच्छेन्निखनेद्वा । कलौ रातय उच्छिष्टदानस्य लोकगर्हितत्वान्निखननमेव ।

 ततो मुखादिकं प्रक्षाल्य द्विवारमाचामेत् । अत्र वा गन्धादीनां दानम् । भुक्तवद्भ्यो वस्त्रयुगानि(णि) कुण्डलयुगानि स्रगलंकरणमिति च दद्यादेकधनं पष्ठौहीं च दद्यादित्येके । प्राङ्मधुपर्कादलंकरणमेके समामनन्तीति बौधायनोक्तम् । इदमुपलक्षणं गन्धादीनाम् । एकधनं मुख्यं धनम् । पष्ठौही चतुर्वर्षा प्रथमप्रसूता गौः । पूर्वत्र गन्धमाल्यादिदानप्रतिषेधमुक्त्वोक्तं देवत्रातेनापि, तान्युपरते कर्मणि दातव्यानीति । उपरते समाप्ते मधुपर्काख्ये कर्मणि सतीत्यर्थः । भोजनान्तो हि मधुपर्कः । अनेनैव प्रकारेणर्त्विगाचार्यश्वशुरवैवाह्यादिभ्यो मधुपर्कदानम् । यं रातिं मदधीनः स्यादिति यः कामयेत स स्वयं भुक्त्वाऽऽचम्य तस्य व्रतोच्छिष्टस्य(ष्टं) भुक्तवत आचान्तस्य रातेर्दक्षिणं हस्तं गृह्णाति 'ॐ यस्मिन्भूतं च भव्यं च सर्वे लोका इह श्रिताः । तेन त्वाऽहं प्रतिगृह्णामि त्वामहं ब्रह्मणा त्वामहं गृह्णाम्यसौ' इति मन्त्रेण । अत्रासावित्यत्र रातेर्नाम्नो ग्रहणम् । इदं च हस्तग्रहणं काम्यं कामयेनेति वचनात् ।

 ततः स्नातकः कल्पिते तस्मिन्नावसथे रात्रिश्चेस्थित्वा स्वगृहं गच्छेत् । यदा तु पिताऽध्यापयिता ग्रामाद्बहिर्नद्यादौ गृहाद्दूरस्थे गोष्ठे वा चेत्स्नानं तदा छत्रधारणान्तकर्मानन्तरं रथाद्यन्यतमं यानमारुह्य पितृगृहमागच्छेत् । पित्रतिरिक्तेऽध्यापयितरि तु तद्गृहे स्नानं कृत्वा रथाद्यन्यतमं यानमारुह्य पितृगृहं गन्तव्यम् । पित्राऽपि स्नातकस्य पुत्रस्य स्वगृहागमने मधुपर्कपूजा कार्या । पिता मधुपर्केणार्हयेदिति मनुवचनात् । एवमन्यैरपि स्नातकस्य मधुपर्कपूजा कार्या । यदिदं यानारोहणं दिशामुपस्थानं पूजकनिरीक्षणं च समन्त्रमुक्तं तत्समावर्तनाङ्गत्वात्स्नातकस्यैव भवति नर्त्विगादीनाम् । अत एवाऽऽचार्येण पूजकनिरीक्षणोत्तरं कर्मान्तराधिकारार्थोऽथशब्दः प्रयुक्तः ।

 ततः स्नातको ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय कर्मसाद्गुण्याय विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।