पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८०
[मधुपर्कप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

ल्पयेत् । सति संभव उदीचीनप्रतिषीवणमेरकासनं बहुगुणमुत्तरदशवाससाऽऽच्छादितं पूज्यस्योपवेशनार्थं कल्पयति । एतदासनकल्पनं गृहस्य मध्ये गृहस्यैशानभागे प्रागग्रान्दर्भानास्तीर्य तेषु द्रव्याणामासादनम् । यावन्तः पूज्यास्तावन्त्यासनादीनि । प्रतिपात्रमेकैकः कूर्च आसादनार्थम् । पात्रप्रदानकाले पात्रस्याधस्तादुपरिष्टाच्च परिग्रहणार्थं द्वौ कूर्चौ । एतौ च सर्वपात्रार्थौ । अयं च बौधायनोक्तो विशेषः । वस्त्रकुण्डलस्रगादिदानमपि बौधायनीयमेव ।

 पूजकः पूज्यस्य दक्षिण उदङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य, इमं स्नातकं मधुपर्केण पूजयिष्य इति संकल्पं कुर्यात् । उक्तकूर्चादिद्रव्यजातेन सहाऽऽदातुरभिप्रायानुकूलो भूत्वोच्चैर्भूतया वाचैकैकं प्राहेति प्रदाने विधिः । पूजकः--ॐ अर्घ इति त्रिः सकृद्वा पूज्यं प्राह । कुरुतेति पूज्यः । पूजकः ॐ कूर्च इति त्रिः सकृद्वा प्राह । पूज्यः--सुकूर्च इत्युक्त्वा हस्ताभ्यां प्रतिगृह्य "ॐ राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योपम्" इत्युदगग्रे कूर्चे प्राङ्मुख उपविशेत् । ततः पूजकः--ॐ पाद्यमिति त्रिः सकृद्वा प्राह । सुपाद्यमिति पूज्यः । ततः पूजक[१]स्य दासो वा दासी वा[२] तदीयब्राह्मणो वा पूज्यस्य पादौ प्रक्षालयति । तत्र ब्राह्मणो दक्षिणं पादमग्रे प्रक्षाल्य सव्यं प्रक्षालयति । क्षत्रियवैश्ययोस्त्वनियमः । दासो दासी वा चेत्सव्यमेवाग्रे ततो दक्षिणम् । अत्र स्मार्तं द्विराचमनम् । योऽस्य पादौ प्रक्षालयतीत्यनेन प्रक्षालने कर्त्रनियमः प्रदर्श्यते । तेन ब्राह्मणकर्तृकमपि प्रक्षालनं भवति न तु शूद्रः शूद्रा वेति द्वयोरेव कर्तृत्वं नियतमिति सिद्धं भवति । प्रक्षालयितृहस्ताभिमर्शनविधानेनेदमप्यवगम्यते प्रक्षालनमन्यकर्तृकमेवेति । ततः पूजकः-- 'ॐ विराजो दोहोऽसि मयि दोहः पद्यायै विराजः' [ इति ] प्रक्षालयितुर्हस्तावभिमृशति । 'ॐ मयि तेज इन्द्रियं वीर्यमायुः कीर्तिर्वर्चो यशो बलम्' [ इति ]आत्मानं प्रत्यभिमृश्याप उपस्पृशेत् ।

 ततः पूजकोऽर्घ्या अपो गन्धमाल्यवस्त्रयज्ञोपवीतद्वयालंकरणसहिता गृहीत्वा, ओमर्घ्यमिति त्रिः सकृद्वा प्राह । पूज्यः--स्वर्घ्यमित्युक्त्वा 'ॐ आ मा गन्यशसा स सृज तेजसा वर्चसा पयसा च तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम्' [ इति ] गन्धमाल्यवस्त्रयज्ञोपवीतद्वयालंकरणसहितमञ्जलौ पूजकेन किंचिन्निनीयमानमर्घ्योदकं प्रतिगृह्णाति ।

 तत आत्मानं गन्धमाल्यवस्त्रकुण्डलस्रगादिभिरलंकृत्यावशिष्टमर्घ्यजलं पूजकाय प्रदाय 'ॐ समुद्रं वः प्रहिणोमि० मत्पयः' [इति] तज्जलं पूजकेन निनीयमानमनुमन्त्रयते । गन्धादीनामर्घ्यजलेन सह दाने बौधायनसूत्रमूलिका मातृदत्तोक्तिः,


  1. क. ख. कस्तद्दासो ।
  2. क. ख. वा पू ।