पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अध्यापकधर्माः]
३१३
संस्काररत्नमाला ।

 प्रैतीत्यस्य मरणं गच्छतीत्यर्थः ।

धर्मसूत्रे--

"शयानश्चाध्यापनं वर्जयेन्न तस्यां शय्यायामध्यापये
द्यस्यां सह शयीत" इति ।

 दिवा नक्तं च शयानस्याध्यापनप्रतिषेधः । स्वस्य तु धारणार्थमधीयानस्य न दोषः । यस्यां शय्यायां भार्यया सह रात्रौ शयीत तस्यां शय्यायामासीनोऽपि नाध्यापयेदिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यच्च तत्रैव--

"प्रवचनयुक्तो वर्षाशरदन्तं मैथुनं न चरेत्" इति ।

 प्रवचनमध्यापनं तेन युक्तो वर्षासु शरदि च मैथुनं वर्जयेदिति व्याख्यातं तेनैव ।

तथा--

 "अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यो मनसा वा स्वयमूर्ध्वमर्धरात्रादध्यापनं नापररात्रमुपोत्थायानध्याय इति संविशेत्" इति ।

 निशायामनध्यायोऽध्ययनमध्यापनं च न कुर्यात् । शिष्येभ्यस्तु धर्मोपदेशोऽनुज्ञायते । निशायामनध्यायस्य प्रतिप्रसवो मनसा वा स्वयं चिन्तयेदिति । ऊर्ध्वमर्धरात्रादध्यापनमित्ययमपि प्रतिप्रसवः । निशायाः षोडशनाडिका आरभ्याध्ययनं भवति । रात्रेस्तृतीयो भागोऽपररात्रम् । ऊर्ध्वमर्धरात्रादुपोत्थायोत्थायाध्यापयेत् । नापररात्रं संविशेन्न शयीत । यद्यपि तस्मिन्नष्टम्यादिरनध्यायः प्राप्तो भवति किं पुनः स्वाध्याये ।

 तथा च मनुः-

"न निशायां परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्" इति ।

 ([१]व्याख्यातं तेनैव । )

तथा--

"न समावृत्ते समादेशो विद्यते" इति ।

 समावृत्तशिष्यं प्रत्याचार्येणसमादेशो न देय इदं त्वया न कर्तव्यमिति । यथाऽसमावृत्तदशायां दीयत उदकुम्भमाहरेति । नैमित्तिके स्वेच्छया करणे न प्रतिषेध्य इति व्याख्यातं तेनैव ।

तथा--

"तस्मिन्गुरोर्वृत्तिः पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेन्न चैनमध्ययनविघ्नेनाऽऽत्मकार्येष्वभ्यु


४०
 
  1. धनुश्चिह्नान्तर्गतं सर्वपुस्तकेषु वर्तते, परं त्वत्रानुपयुक्तम् ।