पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०२
[सारस्वतपाठसंबन्धिन्याख्यायिका]
भट्टगोपीनाथदीक्षितविरचिता--

 कोऽयं सारस्वतो नाम कश्च सारस्वतः पाठ इत्याकाङ्क्षायामितिहासः प्रदर्श्यते । ब्रह्मसभायां दुर्वासाः साम गायन्नास । तं खलु तेजसा क्रूरं दृष्ट्वा सभामध्ये सरस्वत्यस्मयत । ततः क्रुद्धो मुनिः सरस्वतीं शशाप मर्त्ययोनौ प्रजायस्वेति । ततस्तं देवी प्रसादयामास भगवन्विप्रगृहे प्रजायेयमिति । ततः स मुनिस्तथेत्युक्त्वा जगाम । ततो देव्यात्रेयगृहेऽजायत । ततो वेदविदं भर्तारं प्राप्य विद्यानिधिं पुत्रं सरस्वती प्रासूत । ततो विद्यानिधिं कृतोपनयनं पुत्रं पिता सारस्वतं वेदमध्यापयामास यथावृद्धक्रमेण । ततस्तं बालत्वादल्पमेधसं पिता ताडयामास पृष्ठे वेणुदलेन । ततः सोऽरोदीत् । साऽपि तं दृष्ट्वा पुत्रमालिङ्ग्यातिदुःखिता बभूव ।

अश्रुपूर्णं तं वागीशा निवार्य च पुनः पुनः ।
ततः सा चिन्तयामास यस्याः कस्याः सुतो नहि ॥
प्राप्य मां ताड्यते बालो मम प्राणप्रियः सुतः ।

 ततश्चतुःषष्टिकलाः सर्वान्वेदान्साङ्गान्ब्रह्मविद्यापर्यन्तान्सारस्वताय सरस्वत्युपादिशत् । क्षुत्पिपासे निवर्त्य वायुधारणां चोपादिशत् ।

ततः संपूर्णविद्योऽसौ कुरुक्षेत्रे वसन्मुनिः ।
तपस्तेपे महाभागो देवैरपि सुदुष्करम् ॥
ततः कालेन महता ह्यनावृष्टिरभूत्किल ।

 कुरुक्षेत्रे सारस्वतं हृष्टं पुष्टमन्तर्वायुं धार्यमाणं तमृषिं ददृशुः ।

तमूचुर्मुनयः सर्वे शाकं देहीति नः प्रभो ।
अलं शाकेन भो विप्रा यदि शाको भवेद्भुवि ॥
सारस्वतो मुनिः प्राह तेभ्यो देहीति चण्डिकाम् ।
सुत शाकं प्रदास्यामि यदि शाकेन ते ह्यलम् ॥
शाकंभरीति मुनिना प्रसन्नाऽकारि वै तदा ।
शाकाहारास्ततः सर्वे मुनयः कृतजीविताः ।
दुर्भिक्षे विनिवृत्तेऽप्यध्ययनं नास्मरंस्तदा ॥
अन्योन्यमभिजग्मुस्त उच्चरंश्च न कंचन ।
ततो विस्मृतवेदास्तु बभूवुर्मुनयो भृशम् ॥

 ततोऽतिदुःखितेषु मुनिषु नारदेनोक्तं सारस्वतं कृतसर्ववेदाध्ययनं गत्वाऽध्ययनं कुरुध्वमिति । ततस्ते सारस्वतं प्रार्थयामासुः । अध्यापनं कुरुष्व भगवन्निति । ततः सारस्वतः प्रार्थितश्चतुःषष्टिमुनिगणसहस्रेभ्यश्चतुःषष्टिसहस्रवे