पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३०
[गायत्रीजपसंख्या]
भट्टगोपीनाथदीक्षितविरचिता-।
( प्रातःसंध्यायां जपे विशेषः, जपमालालक्षणम्)
 

 जपसंख्यामाह योगयाज्ञवल्क्यः--

"ब्रह्मचार्याहिताग्निश्च शतमष्टोत्तरं जपेत् ।
वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत् ॥
सायं प्रातश्च मध्याह्ने सावित्रीं वाग्यतो जपेत् ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं प्रजपेद्धीमान्सर्वपापप्रणा[१]शिनीम्" इति[२]

 बौधायनोऽपि--

 "दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेदपरिमितकृत्वः प्राणायामशो वा शतकृत्व उभयतःप्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः" इति ।

 प्रातःसंध्यायां विशेष उक्तस्तेनैव--

"एवमेव प्रातः प्राक्तिष्ठन्" इति ।

 प्राणायामशः प्राणायामप्रकारेण । तमेव प्रकारमाह-- उभयतःप्रणवामित्यादिना । अयं च प्रकारो[३] बौधायनीयानामेव न सत्याषाढसूत्रानुसारिणां ज्ञापकसिद्धस्योपनयनोपदिष्टतृतीयपाठस्यैव तैर्ग्रहीतुमुचितत्वात् । उक्तसंख्यात आधिक्यमेवापरिमितशब्दार्थः । न तु ततो न्यूनत्वमपि । "अपरिमितं प्रमाणाद्भूयः" इति कात्यायनेनाधिकस्यैवापरिमितशब्दार्थत्वोक्तेः ।

 व्यासः--

"अष्टोत्तरशतं नित्यमष्टाविंशतिमेव वा ।
विधिना दशकं वाऽपि त्रिकालं प्रजपेद्बुधः" इति ॥

 नारदः--

"सर्वत्रैव प्रदोषेषु[४] गायत्रीमष्टसंख्यया ।
अष्टाविंशत्यनध्याये जपेन्नाष्टोत्तरं शतम्" इति ॥

 सुमन्तुः--

"अष्टम्यां च चतुर्दश्यां नित्यादर्धं जपेत्सुधीः ॥
प्रतिपत्सु तुरीयांशं पर्वण्यल्पतरं जपेत्" इति ॥

 जपमालोक्ता स्मृत्यन्तरे--

"पर्वभिस्तु जपेद्देवीं माला काम्यजपे स्मृता ।
गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते ॥
आरभ्यानामिकामध्यं पर्व देवीमनुक्रमात् ।


  1. घ. ङ. णाशनी ।
  2. घ. ङ. ति । बोधा ।
  3. घ. ङ. रो बोधा ।
  4. क. ख.षे तु गा ।